Loading...
अथर्ववेद > काण्ड 20 > सूक्त 87

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 87/ मन्त्र 4
    सूक्त - वसिष्ठः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-८७

    यद्यो॒धया॑ मह॒तो मन्य॑माना॒न्साक्षा॑म॒ तान्बा॒हुभिः॒ शाश॑दानान्। यद्वा॒ नृभि॒र्वृत॑ इन्द्राभि॒युध्या॒स्तं त्वया॒जिं सौ॑श्रव॒सं ज॑येम ॥

    स्वर सहित पद पाठ

    यत् । यो॒धया॑: । म॒ह॒त: । मन्य॑मानान् । साक्षा॑म । तान् । बा॒हुभि॑: । शाश॑दानान् ॥ यत् । वा॒ । नृऽभि॑ । वृत॑: । इ॒न्द्र॒ । अ॒भि॒ऽयुध्या॑: । तम् । त्वया॑ । आ॒जिम‌् । सौ॒श्र॒व॒सम् । ज॒ये॒म॒ ॥८७.४॥


    स्वर रहित मन्त्र

    यद्योधया महतो मन्यमानान्साक्षाम तान्बाहुभिः शाशदानान्। यद्वा नृभिर्वृत इन्द्राभियुध्यास्तं त्वयाजिं सौश्रवसं जयेम ॥

    स्वर रहित पद पाठ

    यत् । योधया: । महत: । मन्यमानान् । साक्षाम । तान् । बाहुभि: । शाशदानान् ॥ यत् । वा । नृऽभि । वृत: । इन्द्र । अभिऽयुध्या: । तम् । त्वया । आजिम‌् । सौश्रवसम् । जयेम ॥८७.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 87; मन्त्र » 4

    भाषार्थ -
    (मन्यमानान्) अपनी शक्तियों के अभिमानवाले, (महतः) महाशक्तिशाली कामादि के साथ (यद् योधय) युद्ध में, जब आपने हमें भिड़ा दिया है, तब (बाहुभिः) मानो निज बाहुओं के द्वारा, बलों द्वारा, (शाशदानान्) हमारा विनाश करते हुए (तान्) उन कामादि का (साक्षाम) हम पराभव कर देते हैं (यद् वा) अथवा (नृभिः) उपासक-नेताओं द्वारा (वृतः) वरण किये गये (इन्द्र) हे परमेश्वर! जब आप, (अभियुध्याः) कामादि पर साक्षात् स्वयं प्रहार करते हैं, तब (त्वया) आप की सहायता द्वारा, (तं आजिम्) उस देवासुर-संग्राम पर (जयेम) हम विजय पा लेते हैं। और (सौश्रवसं जयेम) उत्तम-यश को प्राप्त करते हैं। [युध संप्रहारे।]

    इस भाष्य को एडिट करें
    Top