Loading...
अथर्ववेद > काण्ड 20 > सूक्त 87

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 87/ मन्त्र 7
    सूक्त - वसिष्ठः देवता - इन्द्रः, बृहस्पतिः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-८७

    बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वो॑ दि॒व्यस्ये॑शाथे उ॒त पा॑र्थिवस्य। ध॒त्तं र॒यिं स्तु॑व॒ते की॒रये॑ चिद्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

    स्वर सहित पद पाठ

    बृह॑स्पते । यु॒वम् । इन्द्र॑: । च॒ । वस्व॑: । दि॒व्यस्य॑ । ई॒शा॒थे॒ इति॑ । उ॒त । पार्थि॑वस्य ॥ ध॒त्तम् । र॒यिम् । स्तु॒व॒ते । की॒रये॑ । चि॒त् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभि॑: । सदा॑ । न॒: ॥८७.७॥


    स्वर रहित मन्त्र

    बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य। धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥

    स्वर रहित पद पाठ

    बृहस्पते । युवम् । इन्द्र: । च । वस्व: । दिव्यस्य । ईशाथे इति । उत । पार्थिवस्य ॥ धत्तम् । रयिम् । स्तुवते । कीरये । चित् । यूयम् । पात । स्वस्तिऽभि: । सदा । न: ॥८७.७॥

    अथर्ववेद - काण्ड » 20; सूक्त » 87; मन्त्र » 7

    भाषार्थ -
    (बृहस्पते) हे महती-वेदवाणी के पति! आप, (च) और (इन्द्रः) आप का समग्र-जगत् का अधीश्वरस्वरूप, (युवम्) अर्थात् आपके ये दोनों स्वरूप, (दिव्यस्य) द्युलोक के (उत) और (पार्थिवस्य) पृथिवीलोक के समग्र पदार्थों के (ईशाथे) अधीश्वर हैं। (स्तुवते) सदा स्तुति करनेवाले (कीरये चित्) स्तोतृवर्ग के लिए, (रयिम्) आपके दोनों स्वरूपों ने समग्र लौकिक-आध्यात्मिक सम्पत्ति (धत्तम्) प्रदान कर रखी है। हे सम्पत्ति-प्राप्त उपासको! (यूयम्) तुम सब (स्वस्तिभिः) कल्याणों तथा उत्तम स्थितियों द्वारा, (सदा नः पात) सदा हमारी रक्षा करते रहो।

    इस भाष्य को एडिट करें
    Top