Loading...
अथर्ववेद > काण्ड 3 > सूक्त 10

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 10/ मन्त्र 5
    सूक्त - अथर्वा देवता - एकाष्टका छन्दः - अनुष्टुप् सूक्तम् - रायस्पोषप्राप्ति सूक्त

    वा॑नस्प॒त्या ग्रावा॑णो॒ घोष॑मक्रत ह॒विष्कृ॒ण्वन्तः॑ परिवत्स॒रीण॑म्। एका॑ष्टके सुप्र॒जसः॑ सु॒वीरा॑ व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥

    स्वर सहित पद पाठ

    वा॒न॒स्प॒त्या: । ग्रावा॑ण: । घोष॑म् । अ॒क्र॒त॒ । ह॒वि: । कृ॒ण्वन्त॑: । प॒रि॒ऽव॒त्स॒रीण॑म् । एक॑ऽअष्टके । सु॒ऽप्र॒जस॑: । सु॒ऽवीरा॑: । व॒यम् । स्या॒म॒ । पत॑य: । र॒यी॒णाम् ॥१०.५॥


    स्वर रहित मन्त्र

    वानस्पत्या ग्रावाणो घोषमक्रत हविष्कृण्वन्तः परिवत्सरीणम्। एकाष्टके सुप्रजसः सुवीरा वयं स्याम पतयो रयीणाम् ॥

    स्वर रहित पद पाठ

    वानस्पत्या: । ग्रावाण: । घोषम् । अक्रत । हवि: । कृण्वन्त: । परिऽवत्सरीणम् । एकऽअष्टके । सुऽप्रजस: । सुऽवीरा: । वयम् । स्याम । पतय: । रयीणाम् ॥१०.५॥

    अथर्ववेद - काण्ड » 3; सूक्त » 10; मन्त्र » 5

    भाषार्थ -
    (परिवत्सरीणम्) संवत्सर भर पैदा किये जानेवाले (हविः कृण्वन्त) खाद्यान्न के उत्पादक, तथा (वानस्पत्याः) वनों के अधिपतियों अर्थात् महाकाय वृक्षों के उत्पादक (ग्रावाण:) मेघों ने (घोषम्) गर्जना (अक्रत) की है। (एकाष्टके) हे माघकृष्णाष्टमी! (सुप्रजसः) उत्तम संतानोंवाले तथा (सुवीराः) उत्तम वीर (वयम्) हम, (रयीणाम्) सम्पत्तियों के (पतय: स्याम) स्वामी हों।

    इस भाष्य को एडिट करें
    Top