अथर्ववेद - काण्ड 3/ सूक्त 10/ मन्त्र 5
सूक्त - अथर्वा
देवता - एकाष्टका
छन्दः - अनुष्टुप्
सूक्तम् - रायस्पोषप्राप्ति सूक्त
वा॑नस्प॒त्या ग्रावा॑णो॒ घोष॑मक्रत ह॒विष्कृ॒ण्वन्तः॑ परिवत्स॒रीण॑म्। एका॑ष्टके सुप्र॒जसः॑ सु॒वीरा॑ व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥
स्वर सहित पद पाठवा॒न॒स्प॒त्या: । ग्रावा॑ण: । घोष॑म् । अ॒क्र॒त॒ । ह॒वि: । कृ॒ण्वन्त॑: । प॒रि॒ऽव॒त्स॒रीण॑म् । एक॑ऽअष्टके । सु॒ऽप्र॒जस॑: । सु॒ऽवीरा॑: । व॒यम् । स्या॒म॒ । पत॑य: । र॒यी॒णाम् ॥१०.५॥
स्वर रहित मन्त्र
वानस्पत्या ग्रावाणो घोषमक्रत हविष्कृण्वन्तः परिवत्सरीणम्। एकाष्टके सुप्रजसः सुवीरा वयं स्याम पतयो रयीणाम् ॥
स्वर रहित पद पाठवानस्पत्या: । ग्रावाण: । घोषम् । अक्रत । हवि: । कृण्वन्त: । परिऽवत्सरीणम् । एकऽअष्टके । सुऽप्रजस: । सुऽवीरा: । वयम् । स्याम । पतय: । रयीणाम् ॥१०.५॥
अथर्ववेद - काण्ड » 3; सूक्त » 10; मन्त्र » 5
भाषार्थ -
(परिवत्सरीणम्) संवत्सर भर पैदा किये जानेवाले (हविः कृण्वन्त) खाद्यान्न के उत्पादक, तथा (वानस्पत्याः) वनों के अधिपतियों अर्थात् महाकाय वृक्षों के उत्पादक (ग्रावाण:) मेघों ने (घोषम्) गर्जना (अक्रत) की है। (एकाष्टके) हे माघकृष्णाष्टमी! (सुप्रजसः) उत्तम संतानोंवाले तथा (सुवीराः) उत्तम वीर (वयम्) हम, (रयीणाम्) सम्पत्तियों के (पतय: स्याम) स्वामी हों।
टिप्पणी -
[हविः=हु दानाक्षनयोः (जुहोत्यादिः), अदन अर्थ अभिप्रेत है, अर्थात अदनीय अन्न। ग्रवाण:= ग्रावा मेघनाम (निघं० १।१०)। मेघ की वर्षा द्वारा वनस्पतियां तथा अदनीय अन्न पैदा होते हैं। माघकृष्णाष्टमी से इसकी पत्नी और पति संवत्सर का प्रारम्भ होता है [मन्त्र २, ८]। एकाष्टका=माघकृष्णाष्टमी (मन्त्र १२, सायण)।]