अथर्ववेद - काण्ड 4/ सूक्त 10/ मन्त्र 3
सूक्त - अथर्वा
देवता - शङ्खमणिः, कृशनः
छन्दः - अनुष्टुप्
सूक्तम् - शङ्खमणि सूक्त
श॒ङ्खेनामी॑वा॒मम॑तिं श॒ङ्खेनो॒त स॒दान्वाः॑। श॒ङ्खो नो॑ वि॒श्वभे॑षजः॒ कृश॑नः पा॒त्वंह॑सः ॥
स्वर सहित पद पाठश॒ङ्खेन॑ । अमी॑वाम् । अम॑तिम् । श॒ङ्खेन॑ । उ॒त । स॒दान्वा॑: । श॒ङ्ख: । न॒: । वि॒श्वऽभे॑षज: । कृश॑न: । पा॒तु॒ । अंह॑स: ॥१०.३॥
स्वर रहित मन्त्र
शङ्खेनामीवाममतिं शङ्खेनोत सदान्वाः। शङ्खो नो विश्वभेषजः कृशनः पात्वंहसः ॥
स्वर रहित पद पाठशङ्खेन । अमीवाम् । अमतिम् । शङ्खेन । उत । सदान्वा: । शङ्ख: । न: । विश्वऽभेषज: । कृशन: । पातु । अंहस: ॥१०.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 10; मन्त्र » 3
भाषार्थ -
(शङ्खेन) शङ्ख द्वारा (अमीवाम्) रोग को, (अमतिम्) अज्ञान को, (उत) तथा (शङ्खेन) शङ्ख द्वारा (सदान्वा:) सदा सशब्द पीड़ाओं, चिल्लाहट पैदा करनेवाली पीड़ाओं को [विषहामहे, मन्त्र २] हम पराभुत करते है। (शङ्ख) शङ्ख (न:) हमारे लिए (विश्व-भेषज:) सब रोगों का औषध है। (कृशन:१) हिरण्य सदृश पीतवर्णी शङ्ख (अंहसः) हनन से (नः) हमारी (पातु) रक्षा करे।
टिप्पणी -
[कृशन: हिरण्यनामैतत् (सायण)। शङ्ख अस्थि-रूप है [मन्त्र ७]। यह "विश्वभेषज" नहीं हो सकता। शङ्खभस्म को विश्व-भेषज कहा जा सकता है। शंख-भस्म नाना रोगों का शामक है, (देखो गन्त्र १ की व्याख्या)।] [१. कृश अर्थात् अल्पमात्रा में उत्पन्न हिरण्य-सदृश पीतवर्णी शङ्ख।]