Loading...
अथर्ववेद > काण्ड 4 > सूक्त 16

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 16/ मन्त्र 7
    सूक्त - ब्रह्मा देवता - वरुणः छन्दः - त्रिष्टुप् सूक्तम् - सत्यानृतसमीक्षक सूक्त

    श॒तेन॒ पाशै॑र॒भि धे॑हि वरुणैनं॒ मा ते॑ मोच्यनृत॒वाङ्नृ॑चक्षः। आस्तां॑ जा॒ल्म उ॒दरं॑ श्रंसयि॒त्वा कोश॑ इवाब॒न्धः प॑रिकृ॒त्यमा॑नः ॥

    स्वर सहित पद पाठ

    श॒तेन॑ । पाशै॑: । अ॒भि । धे॒हि॒ । व॒रु॒ण॒ । ए॒न॒म् । मा । ते॒ । मो॒चि॒ । अ॒नृ॒त॒ऽवाक् । नृ॒ऽच॒क्ष॒: । आस्ता॑म् । जा॒ल्म: । उ॒दर॑म् । श्रं॒श॒यि॒त्वा । कोश॑:ऽइव । अ॒ब॒न्ध: । प॒रि॒ऽकृ॒त्यमा॑न: ॥१६.७॥


    स्वर रहित मन्त्र

    शतेन पाशैरभि धेहि वरुणैनं मा ते मोच्यनृतवाङ्नृचक्षः। आस्तां जाल्म उदरं श्रंसयित्वा कोश इवाबन्धः परिकृत्यमानः ॥

    स्वर रहित पद पाठ

    शतेन । पाशै: । अभि । धेहि । वरुण । एनम् । मा । ते । मोचि । अनृतऽवाक् । नृऽचक्ष: । आस्ताम् । जाल्म: । उदरम् । श्रंशयित्वा । कोश:ऽइव । अबन्ध: । परिऽकृत्यमान: ॥१६.७॥

    अथर्ववेद - काण्ड » 4; सूक्त » 16; मन्त्र » 7

    भाषार्थ -
    (वरुण) हे वरुण ! (एनम्) इसे (शतेन पार्शः) सौ फंदों द्वारा (अभि धेहि) तू बांध, (नृचक्ष:) हे नर-नारियों पर दृष्टि रखनेवाले ! (अनृतवाक्) असत्यवक्ता (ते) तेरे फंदों से (मा मोचि) न छुटा रहे। (जाल्मः) असत्य बोलकर जाल बिछानेवाला (उदरम्) निज पेट को (श्रंसयित्वा= स्रंसयित्वा) अयस्रस्त करके (आस्ताम्) रहे, (इव) जैसेकि (अबन्धः) बन्धरहित (कोशः) पुष्पकोश (परिकृत्यमानः) सब ओर से कटा हुआ होकर रहता है।

    इस भाष्य को एडिट करें
    Top