अथर्ववेद - काण्ड 4/ सूक्त 16/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - वरुणः
छन्दः - अनुष्टुप्
सूक्तम् - सत्यानृतसमीक्षक सूक्त
बृ॒हन्नेषामधिष्ठा॒ता अ॑न्ति॒कादि॑व पश्यति। यस्ता॒यन्मन्य॑ते॒ चर॒न्त्सर्वं॑ दे॒वा इ॒दं वि॑दुः ॥
स्वर सहित पद पाठबृ॒हन् । ए॒षा॒म् । अ॒धि॒ऽस्था॒ता । अ॒न्ति॒कात्ऽइ॑व । प॒श्य॒ति॒ । य: । स्ता॒यत् । मन्य॑ते । चर॑न् । सर्व॑म् । दे॒वा: । इ॒दम् । वि॒दु॒: ॥१६.१॥
स्वर रहित मन्त्र
बृहन्नेषामधिष्ठाता अन्तिकादिव पश्यति। यस्तायन्मन्यते चरन्त्सर्वं देवा इदं विदुः ॥
स्वर रहित पद पाठबृहन् । एषाम् । अधिऽस्थाता । अन्तिकात्ऽइव । पश्यति । य: । स्तायत् । मन्यते । चरन् । सर्वम् । देवा: । इदम् । विदु: ॥१६.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 16; मन्त्र » 1
भाषार्थ -
(एषाम् ) इनका (बृहन्) महान् (अधिष्ठाता) नियन्ता, (अन्तिकात् इव) अति समीप से मानो (पश्यति) देखता है। (यः) जो व्यक्ति (चरन्) चलता-फिरता (तायन्) अपने को परिपालित (मन्यते) मानता है, (इदं सर्वम) इस सबको (देवाः) वरुण के पाशहस्त देव (विदुः) जानते हैं।
टिप्पणी -
[एषाम् = इन प्रजाजनों का अधिष्ठाता। तायत्= तायन् परिपालित; चरन्=चलता–फिरता हुआ कोई जो दुष्कर्म करता है और फिर भी अपने-आपको वह परिपालित अर्थात् सुरक्षित मानता है, इस सबको वरुण के देव (मन्त्र ४, ६) जानते हैं। तायत्=तायृ सन्तानपालनयोः (भ्वादिः)।]