अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 16
म॒हान्तं॒ कोश॒मुद॑चा॒भि षि॑ञ्च सविद्यु॒तं भ॑वतु॒ वातु॒ वातः॑। त॒न्वतां॑ य॒ज्ञं ब॑हु॒धा विसृ॑ष्टा आन॒न्दिनी॒रोष॑धयो भवन्तु ॥
स्वर सहित पद पाठम॒हान्त॑म् । कोश॑म् । उत् । अ॒च॒ । अ॒भि । सि॒ञ्च॒ । स॒ऽवि॒द्यु॒तम् । भ॒व॒तु॒ । वातु॑ । वात॑: । त॒न्वता॑म् । य॒ज्ञम् । ब॒हु॒ऽधा । विऽसृ॑ष्टा: । आ॒ऽन॒न्दिनी॑: । ओष॑धय: । भ॒व॒न्तु॒ ॥१५.१६॥
स्वर रहित मन्त्र
महान्तं कोशमुदचाभि षिञ्च सविद्युतं भवतु वातु वातः। तन्वतां यज्ञं बहुधा विसृष्टा आनन्दिनीरोषधयो भवन्तु ॥
स्वर रहित पद पाठमहान्तम् । कोशम् । उत् । अच । अभि । सिञ्च । सऽविद्युतम् । भवतु । वातु । वात: । तन्वताम् । यज्ञम् । बहुऽधा । विऽसृष्टा: । आऽनन्दिनी: । ओषधय: । भवन्तु ॥१५.१६॥
अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 16
भाषार्थ -
(महान्तम्) महान् (कोशम्) जल के निधिरूप मेघ को (उद् अच) समुद्र से तू उद्-गत कर, उद्धृत कर, (अभिषिञ्च) और भूमि के अभिमुख उसे सिंचित कर (सविद्युतम्१, भवतु) यह कोश अर्थात् मेध या अन्तरिक्ष विद्युत-सहित हो, (वातः वायु) वायु [वृष्टि के अनुकूल] बहै। (बहुधा) बहुत प्रकार से (विसृष्टा:) मेघ से पैदा हुए जल (यज्ञम्) यज्ञ का (तन्वताम्) विस्तार करें, यज्ञों के विस्तार के हेतु बनें (ओषधयः) और ओषधियां (आनन्दिनीः) आनन्दयुक्त२ (भवन्तु) हो जायें [फूलें, फलें और वृद्धि को प्राप्त हों।]
टिप्पणी -
[कोशम केशः मेघनाम (निघंटु १।१०)। मन्त्र में सूर्य सम्बोधित हुआ है।] [१.समासान्त: 'टच्।'] [२. अथवा टुनदि समृद्धौ (भ्वादि:), समृद्धि को प्राप्त हों।]