Loading...
अथर्ववेद > काण्ड 4 > सूक्त 15

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 8
    सूक्त - अथर्वा देवता - मरुद्गणः छन्दः - अनुष्टुप् सूक्तम् - वृष्टि सूक्त

    आशा॑माशां॒ वि द्यो॑ततां॒ वाता॑ वान्तु दि॒शोदि॑शः। म॒रुद्भिः॒ प्रच्यु॑ता मे॒घाः सं य॑न्तु पृथि॒वीमनु॑ ॥

    स्वर सहित पद पाठ

    आशा॑म्ऽआाशाम् । वि । द्यो॒त॒ता॒म् । वाता॑: । वा॒न्तु॒ । दि॒श:ऽदि॑श: । म॒रुत्ऽभि॑: । प्रऽच्यु॑ता: । मे॒घा: । सम् । य॒न्तु॒ । पृ॒थि॒वीम् । अनु॑ ॥१५.८॥


    स्वर रहित मन्त्र

    आशामाशां वि द्योततां वाता वान्तु दिशोदिशः। मरुद्भिः प्रच्युता मेघाः सं यन्तु पृथिवीमनु ॥

    स्वर रहित पद पाठ

    आशाम्ऽआाशाम् । वि । द्योतताम् । वाता: । वान्तु । दिश:ऽदिश: । मरुत्ऽभि: । प्रऽच्युता: । मेघा: । सम् । यन्तु । पृथिवीम् । अनु ॥१५.८॥

    अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 8

    भाषार्थ -
    (आशाम्, आशाम्) प्रत्येक व्यापक दिशा में (वि द्योतताम्) विद्युतु चमके, (दिशोदिश:) प्रत्येक दिशा में (वाताः) मेघसंपृक्त वायुएँ (जन्तु) संचार करें। (मरुद्भिः) मानसून वायुओं द्वारा (प्रच्युताः) गिरे (मेघाः) मेघ (पृथिवीमनु) पृथिवी के अनुकूल होकर (संयन्तु) मिलकर गति करें, मंडलाएं।

    इस भाष्य को एडिट करें
    Top