अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 8
आशा॑माशां॒ वि द्यो॑ततां॒ वाता॑ वान्तु दि॒शोदि॑शः। म॒रुद्भिः॒ प्रच्यु॑ता मे॒घाः सं य॑न्तु पृथि॒वीमनु॑ ॥
स्वर सहित पद पाठआशा॑म्ऽआाशाम् । वि । द्यो॒त॒ता॒म् । वाता॑: । वा॒न्तु॒ । दि॒श:ऽदि॑श: । म॒रुत्ऽभि॑: । प्रऽच्यु॑ता: । मे॒घा: । सम् । य॒न्तु॒ । पृ॒थि॒वीम् । अनु॑ ॥१५.८॥
स्वर रहित मन्त्र
आशामाशां वि द्योततां वाता वान्तु दिशोदिशः। मरुद्भिः प्रच्युता मेघाः सं यन्तु पृथिवीमनु ॥
स्वर रहित पद पाठआशाम्ऽआाशाम् । वि । द्योतताम् । वाता: । वान्तु । दिश:ऽदिश: । मरुत्ऽभि: । प्रऽच्युता: । मेघा: । सम् । यन्तु । पृथिवीम् । अनु ॥१५.८॥
अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 8
भाषार्थ -
(आशाम्, आशाम्) प्रत्येक व्यापक दिशा में (वि द्योतताम्) विद्युतु चमके, (दिशोदिश:) प्रत्येक दिशा में (वाताः) मेघसंपृक्त वायुएँ (जन्तु) संचार करें। (मरुद्भिः) मानसून वायुओं द्वारा (प्रच्युताः) गिरे (मेघाः) मेघ (पृथिवीमनु) पृथिवी के अनुकूल होकर (संयन्तु) मिलकर गति करें, मंडलाएं।
टिप्पणी -
[आशामाशाम्="आशा दिशो भवन्ति, आसदनात्" (निरुक्त ६।१।१); आशाभ्यः, पद(२)। आशाः = सर्वत्र स्थिति होने से। 'आशारैषी' (मन्त्र ६) में आशा पद भी व्यापक दिशाबाचक है।]