अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 13
सूक्त - अथर्वा
देवता - मण्डूकसमूहः, पितरगणः
छन्दः - अनुष्टुप्
सूक्तम् - वृष्टि सूक्त
सं॑वत्स॒रं श॑शया॒ना ब्रा॑ह्म॒णा व्र॑तचा॒रिणः॑। वाचं॑ प॒र्जन्य॑जिन्वितां॒ प्र म॒ण्डूका॑ अवादिषुः ॥
स्वर सहित पद पाठस॒म्ऽव॒त्स॒रम् । श॒श॒या॒ना: । ब्रा॒ह्म॒णा: । व्र॒त॒ऽचा॒रिण॑: । वाच॑म् । प॒र्जन्य॑ऽजिन्विताम् । प्र । म॒ण्डूका॑: । अ॒वा॒दि॒षु॒: ॥१५.१३॥
स्वर रहित मन्त्र
संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः। वाचं पर्जन्यजिन्वितां प्र मण्डूका अवादिषुः ॥
स्वर रहित पद पाठसम्ऽवत्सरम् । शशयाना: । ब्राह्मणा: । व्रतऽचारिण: । वाचम् । पर्जन्यऽजिन्विताम् । प्र । मण्डूका: । अवादिषु: ॥१५.१३॥
अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 13
भाषार्थ -
(संवत्सरम्) वर्षभर (शशयानाः) सोये रहते (मण्डूका:) मण्डूकों ने (पर्जन्यजिन्विताम्) मेघ द्वारा प्रसारित (वाचम्, प्र अवादिषु:) वाणी का उच्चारण किया, जैसेकि वर्षर्तु में, (ब्राह्मणाः) वेदाध्यायी, (व्रतचारिणः) ब्रह्मचर्यव्रत का आचरण करनेवाले ब्रह्मचारी, वेदोच्चारण करते हैं।
टिप्पणी -
[ब्राह्मणा:=ब्रह्म वेदः, तदध्ययनशीलाः। वेदाध्ययन१ वर्षर्तु में होना चाहिए ऐसी विधि मन्त्र द्वारा सूचित होती है, तथा तदितर काल में वेदाङ्गों का अध्ययन करना चाहिए।] [१. यथा "श्रवणेन स्वाध्यायानुपाकरोति आचार्योऽन्तेवासिनां योगमिच्छन्" (वाराह गृह्यसूत्र ३)। श्रवण=श्रवणनक्षत्र, श्रावणमास। यह वर्षतु का मास है।]