अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 1
स॒मुत्प॑तन्तु प्र॒दिशो॒ नभ॑स्वतीः॒ सम॒भ्राणि॒ वात॑जूतानि यन्तु। म॑हऋष॒भस्य॒ नद॑तो॒ नभ॑स्वतो वा॒श्रा आपः॑ पृथि॒वीं त॑र्पयन्तु ॥
स्वर सहित पद पाठस॒म्ऽउत्प॑तन्तु । प्र॒ऽदिश॑: । नभ॑स्वती: । सम् । अ॒भ्राणि॑ । वात॑ऽजूतानि । य॒न्तु॒ । म॒हा॒ऽऋ॒ष॒भस्य॑ । नद॑त: । नभ॑स्वत: । वा॒श्रा: । आप॑: । पृ॒थि॒वीम् । त॒र्प॒य॒न्तु॒ ॥१५.१॥
स्वर रहित मन्त्र
समुत्पतन्तु प्रदिशो नभस्वतीः समभ्राणि वातजूतानि यन्तु। महऋषभस्य नदतो नभस्वतो वाश्रा आपः पृथिवीं तर्पयन्तु ॥
स्वर रहित पद पाठसम्ऽउत्पतन्तु । प्रऽदिश: । नभस्वती: । सम् । अभ्राणि । वातऽजूतानि । यन्तु । महाऽऋषभस्य । नदत: । नभस्वत: । वाश्रा: । आप: । पृथिवीम् । तर्पयन्तु ॥१५.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 1
भाषार्थ -
(नभस्वती:) मेघवाली (प्रदिशः) विस्तृत दिशाएँ (सम् उत्पतन्ति) मिलकर उत्पात करें [मेघध्वनियों द्वारा शोर करें] (वातजूतानि) वायु द्वारा प्रेरित (अभ्राणि) जलभरे मेघ (सम् यन्तु) इकट्ठे होकर गतियां करें। (नदतः) गर्जते (महः ऋषभस्य) महाकाय वृषभ के सदृश [उपमावाचक लुप्त] (नभस्वतः) मेघवाले अर्थात् मेघाच्छादित वायुमंडल के (वाश्राः) शब्दायमान (आप:) जल (पृथिवीम्) पृथिवी को (तर्पयन्तु) तृप्त करें।
टिप्पणी -
[वाश्राः=वाशृ शब्दे (दिवादिः)। समुत्पातन्तु= अथवा, मानसून वायुएं मिलकर ऊर्ध्व अन्तरिक्ष की ओर उड़ें, ताकि विस्तृत दिशाएँ, नभस्वती: अर्थात् मेघवाली हों, मेघाच्छादित हों।]