अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 9
सूक्त - अथर्वा
देवता - मरुद्गणः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - वृष्टि सूक्त
आपो॑ वि॒द्युद॒भ्रं व॒र्षं सं वो॑ऽवन्तु सु॒दान॑व॒ उत्सा॑ अजग॒रा उ॒त। म॒रुद्भिः॒ प्रच्यु॑ता मे॒घाः प्राव॑न्तु पृथि॒वीमनु॑ ॥
स्वर सहित पद पाठआप॑: । वि॒ऽद्युत् । अ॒भ्रम् । व॒र्षम् । सम् । व॒: । अ॒व॒न्तु॒ । सु॒ऽदान॑व: । उत्सा॑: । अ॒ज॒ग॒रा: । उ॒त । म॒रुत्ऽभि॑: । प्रऽच्यु॑ता: । मे॒घा: । प्र । अ॒व॒न्तु॒ । पृ॒थि॒वीम् । अनु॑ ॥१५.९॥
स्वर रहित मन्त्र
आपो विद्युदभ्रं वर्षं सं वोऽवन्तु सुदानव उत्सा अजगरा उत। मरुद्भिः प्रच्युता मेघाः प्रावन्तु पृथिवीमनु ॥
स्वर रहित पद पाठआप: । विऽद्युत् । अभ्रम् । वर्षम् । सम् । व: । अवन्तु । सुऽदानव: । उत्सा: । अजगरा: । उत । मरुत्ऽभि: । प्रऽच्युता: । मेघा: । प्र । अवन्तु । पृथिवीम् । अनु ॥१५.९॥
अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 9
भाषार्थ -
(सुदानवः) उत्तम जल प्रदान करने वाली मानसून वायुएँ, (आपः) जल (विद्युत्) मेधस विद्युत्, (अभ्रम्) जलभरे मेघ, (उत) तथा (अजगरा: उत्सा:) अजगर समान आकारवाले चश्मे या नदी-नाले (सम्) मिलकर (व:) तुम्हारी (अवन्तु) रक्षा करें। (मरुद्भिः) मानसून वायुओं द्वारा (प्रच्युताः) गिरे (मेघाः) मेघ (पृथिवीम्, अनु) पृथिवी की अनुकूलता में (प्रावन्तु) तुम्हारी प्रकर्षरूप में रक्षा करें, अथवा पृथिवी को संतृप्त करें।
टिप्पणी -
[अवन्तु="अव रक्षणगतिकान्तिप्रीतितृप्तिः" आदि (भ्वादिः)। उत्सा:= "उत्सरणाद्वोत्सदनाद्वोत्स्यन्दनाद्वोनत्तेर्वा" (निरुक्त १०।१।९)। 'प्रच्युताः' द्वारा यह सूचित किया है कि मेघ जल से भरे होने से भारी होते है, अतः वे गिर पड़ते हैं, अन्तरिक्षस्थ वायुएँ उनके सामने में असमर्थ हैं।]