Loading...
अथर्ववेद > काण्ड 4 > सूक्त 15

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 9
    सूक्त - अथर्वा देवता - मरुद्गणः छन्दः - पथ्यापङ्क्तिः सूक्तम् - वृष्टि सूक्त

    आपो॑ वि॒द्युद॒भ्रं व॒र्षं सं वो॑ऽवन्तु सु॒दान॑व॒ उत्सा॑ अजग॒रा उ॒त। म॒रुद्भिः॒ प्रच्यु॑ता मे॒घाः प्राव॑न्तु पृथि॒वीमनु॑ ॥

    स्वर सहित पद पाठ

    आप॑: । वि॒ऽद्युत् । अ॒भ्रम् । व॒र्षम् । सम् । व॒: । अ॒व॒न्तु॒ । सु॒ऽदान॑व: । उत्सा॑: । अ॒ज॒ग॒रा: । उ॒त । म॒रुत्ऽभि॑: । प्रऽच्यु॑ता: । मे॒घा: । प्र । अ॒व॒न्तु॒ । पृ॒थि॒वीम् । अनु॑ ॥१५.९॥


    स्वर रहित मन्त्र

    आपो विद्युदभ्रं वर्षं सं वोऽवन्तु सुदानव उत्सा अजगरा उत। मरुद्भिः प्रच्युता मेघाः प्रावन्तु पृथिवीमनु ॥

    स्वर रहित पद पाठ

    आप: । विऽद्युत् । अभ्रम् । वर्षम् । सम् । व: । अवन्तु । सुऽदानव: । उत्सा: । अजगरा: । उत । मरुत्ऽभि: । प्रऽच्युता: । मेघा: । प्र । अवन्तु । पृथिवीम् । अनु ॥१५.९॥

    अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 9

    भाषार्थ -
    (सुदानवः) उत्तम जल प्रदान करने वाली मानसून वायुएँ, (आपः) जल (विद्युत्) मेधस विद्युत्, (अभ्रम्) जलभरे मेघ, (उत) तथा (अजगरा: उत्सा:) अजगर समान आकारवाले चश्मे या नदी-नाले (सम्) मिलकर (व:) तुम्हारी (अवन्तु) रक्षा करें। (मरुद्भिः) मानसून वायुओं द्वारा (प्रच्युताः) गिरे (मेघाः) मेघ (पृथिवीम्, अनु) पृथिवी की अनुकूलता में (प्रावन्तु) तुम्हारी प्रकर्षरूप में रक्षा करें, अथवा पृथिवी को संतृप्त करें।

    इस भाष्य को एडिट करें
    Top