अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 7
सं वो॑ऽवन्तु सु॒दान॑व॒ उत्सा॑ अजग॒रा उ॒त। म॒रुद्भिः॒ प्रच्यु॑ता मे॒घा वर्ष॑न्तु पृथि॒वीमनु॑ ॥
स्वर सहित पद पाठसम् । व॒: । अ॒व॒न्तु॒ । सु॒ऽदान॑व: । उत्सा॑: । अ॒ज॒ग॒रा: । उ॒त । म॒रुत्ऽभि॑: । प्रऽच्यु॑ता: । मे॒घा: । वर्ष॑न्तु । पृ॒थि॒वीम् । अनु॑ ॥१५.७॥
स्वर रहित मन्त्र
सं वोऽवन्तु सुदानव उत्सा अजगरा उत। मरुद्भिः प्रच्युता मेघा वर्षन्तु पृथिवीमनु ॥
स्वर रहित पद पाठसम् । व: । अवन्तु । सुऽदानव: । उत्सा: । अजगरा: । उत । मरुत्ऽभि: । प्रऽच्युता: । मेघा: । वर्षन्तु । पृथिवीम् । अनु ॥१५.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 7
भाषार्थ -
(सुदानवः) उत्तम जलप्रदाता मानसून वायुएं (वः) तुम्हारी (अवन्तु) रक्षा करें, (उत) तथा (अजगरा:) अजगर साँप के सदृश (उत्साः) प्रवाहित होते हुए जलप्रवाह तुम्हारी रक्षा करें। (मरुद्भिः) मानसून वायुओं द्वारा (प्रच्युताः) गिरे (मेघाः) मेघ (पृथिवीमनु) पृथ्वी के अनुकूल (वर्षन्तु) बरसें।
टिप्पणी -
[अजगरा:= नदियों में जल, टेढ़े मांगों में प्रवाहित होते हुए, अजगर के सदृश गति करते हुए प्रतीत होते हैं। अनु= अनुकूल, न कम, न अत्यधिक, अपि तु आवश्यकतानुसार बरसें।]