अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 3
समी॑क्षयस्व॒ गाय॑तो॒ नभां॑स्य॒पां वेगा॑सः॒ पृथ॒गुद्वि॑जन्ताम्। व॒र्षस्य॒ सर्गा॑ महयन्तु॒ भूमिं॒ पृथ॑ग्जायन्तां वी॒रुधो॑ वि॒श्वरू॑पाः ॥
स्वर सहित पद पाठसम् । ई॒क्ष॒य॒स्व॒ । गाय॑त: । नभां॑सि । अ॒पाम् । वेगा॑स: । पृथ॑क् । उत् । वि॒ज॒न्ता॒म् । व॒र्षस्य॑ । सर्गा॑: । म॒ह॒य॒न्तु॒ । भूमि॑म् । पृथ॑क् । जा॒य॒न्ता॒म् । वी॒रुध॑: । वि॒श्वऽरू॑पा: ॥१५.३॥
स्वर रहित मन्त्र
समीक्षयस्व गायतो नभांस्यपां वेगासः पृथगुद्विजन्ताम्। वर्षस्य सर्गा महयन्तु भूमिं पृथग्जायन्तां वीरुधो विश्वरूपाः ॥
स्वर रहित पद पाठसम् । ईक्षयस्व । गायत: । नभांसि । अपाम् । वेगास: । पृथक् । उत् । विजन्ताम् । वर्षस्य । सर्गा: । महयन्तु । भूमिम् । पृथक् । जायन्ताम् । वीरुध: । विश्वऽरूपा: ॥१५.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 3
भाषार्थ -
[हे मरुद्गण !] (गायतः) प्रसन्नता में गाते हुए हमें (नभांसि) मेघों को (समीक्षयस्व) दर्शा; (अपाम्, वेगासः) जलों के वेग (पृथक्) भिन्न-भिन्न नदी-नालों में (उद् विजन्ताम्) उछल-उछलकर चलें, प्रवाहित हों।(वर्षस्य) वर्षा की (सर्गाः) धाराएँ (भूमिम्, महयन्तु) भूमि को महिमायुक्त करें, तथा (विश्वरूपाः) नानारूपोंवाली (ओषधयः) औषधियां (पृथक्) भिन्न-भिन्न स्थानों में (जायन्ताम्) पैदा हो।
टिप्पणी -
[विरुध:= विविधरूप में प्रोहण करनेवाली औषधियां। (गायत:= वर्षा-ऋतु में प्रसन्नता से गाते हुए) विजन्ताम्= ओविजी भयचलनयोः (रुधादि:)।]