Loading...
अथर्ववेद > काण्ड 4 > सूक्त 15

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 10
    सूक्त - अथर्वा देवता - अग्निः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - वृष्टि सूक्त

    अ॒पाम॒ग्निस्त॒नूभिः॑ संविदा॒नो य ओष॑धीनामधि॒पा ब॒भूव॑। स नो॑ व॒र्षं व॑नुतां जा॒तवे॑दाः प्रा॒णं प्र॒जाभ्यो॑ अ॒मृतं॑ दि॒वस्परि॑ ॥

    स्वर सहित पद पाठ

    अ॒पाम् । अ॒ग्नि: । त॒नूभि॑: । स॒म्ऽवि॒दा॒न: । य: । ओष॑धीनाम् । अ॒धि॒ऽपा । ब॒भूव॑ । स: । न॒: । व॒र्षम् । व॒नु॒ता॒म् । जा॒तऽवे॑दा: । प्रा॒णम् । प्र॒ऽजाभ्य॑: । अ॒मृत॑म् । दि॒व: । परि॑॥१५.१०॥


    स्वर रहित मन्त्र

    अपामग्निस्तनूभिः संविदानो य ओषधीनामधिपा बभूव। स नो वर्षं वनुतां जातवेदाः प्राणं प्रजाभ्यो अमृतं दिवस्परि ॥

    स्वर रहित पद पाठ

    अपाम् । अग्नि: । तनूभि: । सम्ऽविदान: । य: । ओषधीनाम् । अधिऽपा । बभूव । स: । न: । वर्षम् । वनुताम् । जातऽवेदा: । प्राणम् । प्रऽजाभ्य: । अमृतम् । दिव: । परि॥१५.१०॥

    अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 10

    भाषार्थ -
    (यः) जो (अपाम्, अग्निः) जलों की अग्निः, अर्थात् मेघीया विद्युत् (तनूभिः) मेघ रूपी तनुओं के साथ (संविधान) ऐकमत्य को प्राप्त हुई, (ओषधीनाम्) ओषधियों की (अधिपाः) अधिष्ठातृरूप में रक्षक हुई है, (सः) वह (जातवेदाः) उत्पन्न पदार्थों में विद्यमान अग्नि (नः) हमें (वर्षम्) वर्षाजल, (प्रजाभ्यः) उत्पन्न ओषधियों या प्रजाजनों के लिए, (प्राणम्) प्राण तथा (दिवः परि) द्युलोक से (अमृतम्) मृत्यु से रक्षक जल (बनुताम्) प्रदान करें।

    इस भाष्य को एडिट करें
    Top