Loading...
अथर्ववेद > काण्ड 4 > सूक्त 15

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 12
    सूक्त - अथर्वा देवता - वरुणः छन्दः - पञ्चपदानुष्टुब्गर्भा भुरिक्त्रिष्टुप् सूक्तम् - वृष्टि सूक्त

    अ॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता नः॒ श्वस॑न्तु॒ गर्ग॑रा अ॒पां व॑रु॒णाव॒ नीची॑र॒पः सृ॑ज। वद॑न्तु॒ पृश्नि॑बाहवो म॒ण्डूका॒ इरि॒णानु॑ ॥

    स्वर सहित पद पाठ

    अ॒प: । नि॒ऽसि॒ञ्चन् । असु॑र: । पि॒ता । न॒: । श्वस॑न्तु । गर्ग॑रा: । अ॒पाम् । व॒रु॒ण॒ । अव॑ । नीची॑: । अ॒प: । सृ॒ज॒ । वद॑न्तु । पृश्नि॑ऽबाहव: । म॒ण्डूका॑: । इरि॑णा । अनु॑ ॥१५.१२॥


    स्वर रहित मन्त्र

    अपो निषिञ्चन्नसुरः पिता नः श्वसन्तु गर्गरा अपां वरुणाव नीचीरपः सृज। वदन्तु पृश्निबाहवो मण्डूका इरिणानु ॥

    स्वर रहित पद पाठ

    अप: । निऽसिञ्चन् । असुर: । पिता । न: । श्वसन्तु । गर्गरा: । अपाम् । वरुण । अव । नीची: । अप: । सृज । वदन्तु । पृश्निऽबाहव: । मण्डूका: । इरिणा । अनु ॥१५.१२॥

    अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 12

    भाषार्थ -
    (असुरः) प्राण-प्रदाता (नः पिता) हमारा रक्षक, प्रजापति- आदित्य, (अपः) जलों को (निषिञ्चन् [भवतु]) नितरां सींचता रहे, अथवा निचली भूमि को सींचता रहे, (अपाम्) मेघस्थ जलों के (गर्गराः) गड़गड़ाते शब्द (श्वसन्तु) प्राणवान् हों, प्रबल हों; (वरुण) हे उदकाधिपति! (अप:) जलों को (नीची:) नीचे की ओर (अवसृज) प्रेरित कर। (पृश्निबाहव:) शुभ्र बाहुओंवाले अथवा नानावर्णोंवाली बाहुओंवाले (मण्डूकाः) मण्डूक (इरिणा = इरिणानि अनु) जलमय प्रदेशों को प्राप्त हुए (वदन्तु) बोलें।

    इस भाष्य को एडिट करें
    Top