Loading...
अथर्ववेद > काण्ड 4 > सूक्त 15

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 5
    सूक्त - अथर्वा देवता - मरुद्गणः छन्दः - विराड्जगती सूक्तम् - वृष्टि सूक्त

    उदी॑रयत मरुतः समुद्र॒तस्त्वे॒षो अ॒र्को नभ॒ उत्पा॑तयाथ। म॑हऋष॒भस्य॒ नद॑तो॒ नभ॑स्वतो वा॒श्रा आपः॑ पृथि॒वीं त॑र्पयन्तु ॥

    स्वर सहित पद पाठ

    उत् । ई॒र॒य॒त॒ । म॒रु॒त॒: । स॒मु॒द्र॒त: । त्वे॒ष: । अ॒र्क: । नभ॑: । उत् । पा॒त॒या॒थ॒ । म॒हा॒ऽऋ॒ष॒भस्य॑ । नद॑त: । नभ॑स्वत: । वा॒श्रा: । आप॑: । पृ॒थि॒वीम् । त॒र्प॒य॒न्तु॒ ॥१५.५॥


    स्वर रहित मन्त्र

    उदीरयत मरुतः समुद्रतस्त्वेषो अर्को नभ उत्पातयाथ। महऋषभस्य नदतो नभस्वतो वाश्रा आपः पृथिवीं तर्पयन्तु ॥

    स्वर रहित पद पाठ

    उत् । ईरयत । मरुत: । समुद्रत: । त्वेष: । अर्क: । नभ: । उत् । पातयाथ । महाऽऋषभस्य । नदत: । नभस्वत: । वाश्रा: । आप: । पृथिवीम् । तर्पयन्तु ॥१५.५॥

    अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 5

    भाषार्थ -
    (मरुतः) हे मानसून वायुओ! (समुद्रत:) समुद्र से (उदीरयत) ऊपर की ओर प्रेरित करो, (नभः) मेघ को उसे (उत् पातयाथ) ऊर्ध्व की ओर प्रगत करो, प्रेषित करो, जैसेकि (त्वेष:) प्रतप्त (अर्कः) मौर्य इन कार्यों को करता है। (नदतः) गर्जते हुए। (महः ऋषभस्य) महाकाय वृषभ के सदृश (नभस्वतः) मेघवाले अर्थात् मेघाच्छादित वायुमंडल के (वाश्रा:) शब्दायमान (आपः) जल (पृथिवीम्) पृथिवी को (तर्पयन्तु) तृप्त करें।

    इस भाष्य को एडिट करें
    Top