अथर्ववेद - काण्ड 4/ सूक्त 15/ मन्त्र 14
सूक्त - अथर्वा
देवता - मण्डूकसमूहः, पितरगणः
छन्दः - अनुष्टुप्
सूक्तम् - वृष्टि सूक्त
उ॑प॒प्रव॑द मण्डूकि व॒र्षमा आ व॑द तादुरि। मध्ये॑ ह्र॒दस्य॑ प्लवस्व वि॒गृह्य॑ च॒तुरः॑ प॒दः ॥
स्वर सहित पद पाठउ॒प॒ऽप्रव॑द । म॒ण्डू॒कि॒ । व॒र्षम् । आ । व॒द॒ । ता॒दु॒रि॒ । मध्ये॑ । हृ॒दस्य॑ । प्ल॒व॒स्व॒ । वि॒ऽगृह्य॑ । च॒तुर॑: । प॒द: ॥१५.१४॥
स्वर रहित मन्त्र
उपप्रवद मण्डूकि वर्षमा आ वद तादुरि। मध्ये ह्रदस्य प्लवस्व विगृह्य चतुरः पदः ॥
स्वर रहित पद पाठउपऽप्रवद । मण्डूकि । वर्षम् । आ । वद । तादुरि । मध्ये । हृदस्य । प्लवस्व । विऽगृह्य । चतुर: । पद: ॥१५.१४॥
अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 14
भाषार्थ -
(मण्डूकः) हे मण्डूकि ! (उप) हमारे समीप (प्रवद) तू प्रकृष्ट रूप मैं बोल, उच्चैः शब्दोच्चारण कर, (तादुरि) हे तानपूर्वक उच्चारण करनेवाली ! (वर्षम्) वर्षा का (आवद) सर्वत्र कथन कर। (चतुर: पद:) चार पैरों को (विगृह्य) अलग-अलग करके, (ह्रदस्य मध्ये) कच्चे तालाब में (प्लवस्व) तैर, या गति कर।
टिप्पणी -
[तादूरी= तनु विस्तारे (तनोतीति)। अथवा, तद् =नामधातुः (कर्तरि क्विप्, तस्य लोपः, ततः औणादिकः 'उण्' (१।१)+रः (मत्वर्थीयः +ङीप्, तत्सम्बुद्धौ। तद् =तनोतीति (दशपाद्युणादिः, पाद ६। सूत्र ४३)।]