Loading...
अथर्ववेद के काण्ड - 4 के सूक्त 15 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 15/ मन्त्र 3
    ऋषिः - अथर्वा देवता - वीरुधः छन्दः - त्रिष्टुप् सूक्तम् - वृष्टि सूक्त
    77

    समी॑क्षयस्व॒ गाय॑तो॒ नभां॑स्य॒पां वेगा॑सः॒ पृथ॒गुद्वि॑जन्ताम्। व॒र्षस्य॒ सर्गा॑ महयन्तु॒ भूमिं॒ पृथ॑ग्जायन्तां वी॒रुधो॑ वि॒श्वरू॑पाः ॥

    स्वर सहित पद पाठ

    सम् । ई॒क्ष॒य॒स्व॒ । गाय॑त: । नभां॑सि । अ॒पाम् । वेगा॑स: । पृथ॑क् । उत् । वि॒ज॒न्ता॒म् । व॒र्षस्य॑ । सर्गा॑: । म॒ह॒य॒न्तु॒ । भूमि॑म् । पृथ॑क् । जा॒य॒न्ता॒म् । वी॒रुध॑: । वि॒श्वऽरू॑पा: ॥१५.३॥


    स्वर रहित मन्त्र

    समीक्षयस्व गायतो नभांस्यपां वेगासः पृथगुद्विजन्ताम्। वर्षस्य सर्गा महयन्तु भूमिं पृथग्जायन्तां वीरुधो विश्वरूपाः ॥

    स्वर रहित पद पाठ

    सम् । ईक्षयस्व । गायत: । नभांसि । अपाम् । वेगास: । पृथक् । उत् । विजन्ताम् । वर्षस्य । सर्गा: । महयन्तु । भूमिम् । पृथक् । जायन्ताम् । वीरुध: । विश्वऽरूपा: ॥१५.३॥

    अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 3
    Acknowledgment

    हिन्दी (4)

    विषय

    वृष्टि की प्रार्थना और गुणों का उपदेश।

    पदार्थ

    [हे ईश्वर !] (गायतः) गान करनेवाले लोगों को (नभांसि) बादलों का (समीक्षयस्व) दर्शन करा। (अपाम्) जल के (वेगासः) प्रवाह (पृथक्) नाना प्रकार से (उद् विजन्ताम्) उमड़कर चलें। (वर्षस्य) वर्षा की (सर्गाः) धाराएँ (भूमिम्) भूमिको (महयन्तु) समृद्ध करें, (विश्वरूपाः) नाना रूप (वीरुधः) झाड़ लताएँ (पृथक्) नाना प्रकार से (जायन्ताम्) उपजें ॥३॥

    भावार्थ

    मन्त्र २ के समान है ॥३॥

    टिप्पणी

    ३−(समीक्षयस्व) द्विकर्मकः। सन्दर्शय (गायतः) स्तुवतो लोकान् (नभांसि) नहेर्दिवि भश्च। उ० ४।२११। इति णह बन्धने-असुन् हस्य भः। यद्वा णभ हिंसायाम्-असुन्। नभ उदकम्-निघ० १।१२। नभ आदित्यो भवति नैता भासां ज्योतिषां प्रणयोऽपि वा भन एव स्याद् विपरीतो नन भातीति वैतेन द्यौव्यार्ख्याता-निरु० २।१४। अभ्राणि (अपाम्) उदकानाम् (वेगासः) वेगा प्रवाहाः (पृथक्) भिन्नभिन्नप्रकारेण (उद् विजन्ताम्) ओविजी भयचलनयोः। उच्चलन्तु (वीरुधः) विरोहणशीला आरण्या ओषधिवनस्पतयः। अन्यत् पूर्ववत् ॥

    इस भाष्य को एडिट करें

    विषय

    वीरुत् विकास

    पदार्थ

    १.हे प्रभो! (गायत:) = स्तुति करनेवाले हम लोगों को (नभांसि) = अभ्रों को-वृष्टिजलयुक्त मेघों को (समीक्षयस्व) = दिखलाइए। (अपां वेगास:) = जलों के वेग (पृथक्) = विविध स्थलों पर (अद्विजन्ताम्) = उच्चलित हो उठे। २. (वर्षस्य सर्गा:) = वृष्टि की धाराएँ (भूमिम्) = भूमि को (महयन्तु) = पूजित-समृद्ध करें। (विश्वरूपा:) = नानाविध रूपोंवाली (वीरुधः) = फैलनेवाली बेलें (पृथक्) = अलग-अलग स्थानों में (जायन्ताम्) = उत्पन्न हों।

    भावार्थ

    हम स्तुति करनेवालों को प्रभु ठीक वृष्टि प्राप्त कराके विविध लताओं को प्राप्स करानेवाले हों।

    इस भाष्य को एडिट करें

    भाषार्थ

    [हे मरुद्गण !] (गायतः) प्रसन्नता में गाते हुए हमें (नभांसि) मेघों को (समीक्षयस्व) दर्शा; (अपाम्, वेगासः) जलों के वेग (पृथक्) भिन्न-भिन्न नदी-नालों में (उद् विजन्ताम्) उछल-उछलकर चलें, प्रवाहित हों।(वर्षस्य) वर्षा की (सर्गाः) धाराएँ (भूमिम्, महयन्तु) भूमि को महिमायुक्त करें, तथा (विश्वरूपाः) नानारूपोंवाली (ओषधयः) औषधियां (पृथक्) भिन्न-भिन्न स्थानों में (जायन्ताम्) पैदा हो।

    टिप्पणी

    [विरुध:= विविधरूप में प्रोहण करनेवाली औषधियां। (गायत:= वर्षा-ऋतु में प्रसन्नता से गाते हुए) विजन्ताम्= ओविजी भयचलनयोः (रुधादि:)।]

    इस भाष्य को एडिट करें

    विषय

    वृष्टि की प्रार्थना।

    भावार्थ

    हे मरुद्गण ! आप लोग (गायतः) आनन्द में गान करते हुए प्रजाजनों को (नभांसि) मेघों का (समीक्षयस्व) दर्शन कराओ। (अपां वेगासः) जलों के वेगवान् प्रवाह (पृथक्) नाना स्थानों पर (उद् विजन्ताम्) उत्तरंगित हो २ कर उमड़ आवें। (वर्षस्य सर्गाः) वर्षा की नाना सृष्टियां या जलधाराएं (भूमिं महयन्तां) भूमि को सुशोभित करें। (विश्वरूपाः वीरुधः) नाना प्रकार की लताएं (पृथक् जायन्तां) नाना स्थानों पर उत्पन्न हों।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    अथर्वा ऋषिः। मरुतः पर्जन्यश्च देवताः। १, २, ५ विराड् जगत्याः। ४ विराट् पुरस्ताद् वृहती । ७, ८, १३, १४ अनुष्टुभः। ९ पथ्या पंक्तिः। १० भुरिजः। १२ पञ्चपदा अनुष्टुप् गर्भा भुरिक्। १५ शङ्कुमती अनुष्टुप्। ३, ६, ११, १६ त्रिष्टुभः। षोडशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें

    इंग्लिश (4)

    Subject

    Song of Showers

    Meaning

    O lord, show us the rumbling clouds in the skies. Let multitudes of clouds rush on and overwhelm the firmament. Let showers of rain gladden and exalt the earth. Let plants and trees of all kinds sprout and grow.

    इस भाष्य को एडिट करें

    Translation

    May you, O cloud bearing winds, show us, who are singing (your praises). May the torrents of waters rush up here and there. May the gushes of rain enrich (gladden) the earth. May all sorts of creepers spring up in their different varieties.

    इस भाष्य को एडिट करें

    Translation

    Let the hosts of wind show the rainy-clouds to them who are singing in pleasure and let the rush of waters burst in many places. Let the floods of rain refresh the earth and let the herbs of various forms and colors separately grow in abundance.

    इस भाष्य को एडिट करें

    Translation

    O winds, cause us, who sing in joy to see the gathering vapors; let the rush of waters burst out in many a place. Let floods of rain refresh the ground with gladness; and herbs spring various with each form and color!

    इस भाष्य को एडिट करें

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    ३−(समीक्षयस्व) द्विकर्मकः। सन्दर्शय (गायतः) स्तुवतो लोकान् (नभांसि) नहेर्दिवि भश्च। उ० ४।२११। इति णह बन्धने-असुन् हस्य भः। यद्वा णभ हिंसायाम्-असुन्। नभ उदकम्-निघ० १।१२। नभ आदित्यो भवति नैता भासां ज्योतिषां प्रणयोऽपि वा भन एव स्याद् विपरीतो नन भातीति वैतेन द्यौव्यार्ख्याता-निरु० २।१४। अभ्राणि (अपाम्) उदकानाम् (वेगासः) वेगा प्रवाहाः (पृथक्) भिन्नभिन्नप्रकारेण (उद् विजन्ताम्) ओविजी भयचलनयोः। उच्चलन्तु (वीरुधः) विरोहणशीला आरण्या ओषधिवनस्पतयः। अन्यत् पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top