Loading...
अथर्ववेद के काण्ड - 4 के सूक्त 15 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 15/ मन्त्र 13
    सूक्त - अथर्वा देवता - मण्डूकसमूहः, पितरगणः छन्दः - अनुष्टुप् सूक्तम् - वृष्टि सूक्त
    29

    सं॑वत्स॒रं श॑शया॒ना ब्रा॑ह्म॒णा व्र॑तचा॒रिणः॑। वाचं॑ प॒र्जन्य॑जिन्वितां॒ प्र म॒ण्डूका॑ अवादिषुः ॥

    स्वर सहित पद पाठ

    स॒म्ऽव॒त्स॒रम् । श॒श॒या॒ना: । ब्रा॒ह्म॒णा: । व्र॒त॒ऽचा॒रिण॑: । वाच॑म् । प॒र्जन्य॑ऽजिन्विताम् । प्र । म॒ण्डूका॑: । अ॒वा॒दि॒षु॒: ॥१५.१३॥


    स्वर रहित मन्त्र

    संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः। वाचं पर्जन्यजिन्वितां प्र मण्डूका अवादिषुः ॥

    स्वर रहित पद पाठ

    सम्ऽवत्सरम् । शशयाना: । ब्राह्मणा: । व्रतऽचारिण: । वाचम् । पर्जन्यऽजिन्विताम् । प्र । मण्डूका: । अवादिषु: ॥१५.१३॥

    अथर्ववेद - काण्ड » 4; सूक्त » 15; मन्त्र » 13
    Acknowledgment

    हिन्दी (1)

    विषय

    वृष्टि की प्रार्थना और गुणों का उपदेश।

    पदार्थ

    (संवत्सरम्) बोलने के समय तक (शशयानाः) शयन करनेवाले (मण्डूकाः) शोभा बढ़ानेवाले वा डुबकी लगानेवाले मेंडुके, (व्रतचारिणः) व्रतधारी (ब्राह्मणाः) ब्राह्मणों के समान, (पर्जन्यजिन्विताम्) मेह से तृप्त की हुई (वाचम्) वाणी को (प्र) अच्छे प्रकार (अवादिषुः) बोलें ॥१३॥

    भावार्थ

    जैसे वेदज्ञानी पुरुष वेदों में मौन [मनन] व्रत साधकर सत्य ज्ञान से तृप्त होकर संसार में उपदेश करते हैं, इसी प्रकार मेंडुके वृष्टि होने से संतुष्ट होकर बोलते हैं ॥१३॥ यह मन्त्र ऋ० ७।१०३।१। में है और निरुक्त ९।६। में भी व्याख्यात है ॥

    टिप्पणी

    १३−(संवत्सरम्) संपूर्वाच्चित्। उ० ३।७२। इति बाहुलकात् सम्+वद कथने-सरन् प्रत्ययः, स च चित्। चित्वादन्तोदात्तः। सम्यग् वदनपर्यन्तम्। वर्षारम्भपर्यन्तम् इत्यर्थः (शशयानः) शिश्यानाः शयानाः. शयनशीलाः। निद्रालवः (ब्राह्मणाः) अ० २।६।३। वेदपाठिनः। ब्रह्मज्ञानिनो यथा (व्रतचारिणः) व्रत+चर-णिनि। कृतसंयमाः (वाचम्) वाणीम् (पर्जन्यजिन्विताम्) जिवि प्रीणने-क्त। पर्जन्येन प्रीतां तर्पिताम् (प्र) प्रकर्षेण (मण्डूकाः) म० १२। मज्जूकाः। भेकाः (अवादिषुः) वद-लुङ्। अवोचन् ॥

    इंग्लिश (1)

    Subject

    Song of Showers

    Meaning

    Frogs are celebrants of divinity: observing the cycle of nature’s seasons, lying in hybernation for a year, they sing and celebrate life, singing in their natural language inspired by the cloud and showers of rain.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    १३−(संवत्सरम्) संपूर्वाच्चित्। उ० ३।७२। इति बाहुलकात् सम्+वद कथने-सरन् प्रत्ययः, स च चित्। चित्वादन्तोदात्तः। सम्यग् वदनपर्यन्तम्। वर्षारम्भपर्यन्तम् इत्यर्थः (शशयानः) शिश्यानाः शयानाः. शयनशीलाः। निद्रालवः (ब्राह्मणाः) अ० २।६।३। वेदपाठिनः। ब्रह्मज्ञानिनो यथा (व्रतचारिणः) व्रत+चर-णिनि। कृतसंयमाः (वाचम्) वाणीम् (पर्जन्यजिन्विताम्) जिवि प्रीणने-क्त। पर्जन्येन प्रीतां तर्पिताम् (प्र) प्रकर्षेण (मण्डूकाः) म० १२। मज्जूकाः। भेकाः (अवादिषुः) वद-लुङ्। अवोचन् ॥

    Top