Loading...
अथर्ववेद > काण्ड 4 > सूक्त 27

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 27/ मन्त्र 2
    सूक्त - मृगारः देवता - मरुद्गणः छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त

    उत्स॒मक्षि॑तं॒ व्यच॑न्ति॒ ये सदा॒ य आ॑सि॒ञ्चन्ति॒ रस॒मोष॑धीषु। पु॒रो द॑धे म॒रुतः॒ पृश्नि॑मातॄं॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥

    स्वर सहित पद पाठ

    उत्स॑म् । अक्षि॑तम् । वि॒ऽअच॑न्ति । ये । सदा॑ । ये । आ॒ऽसि॒ञ्चन्ति॑ । रस॑म् । ओष॑धीषु । पु॒र: । द॒धे॒ । म॒रुत॑: । पृश्नि॑ऽमातृन् । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥२७.२॥


    स्वर रहित मन्त्र

    उत्समक्षितं व्यचन्ति ये सदा य आसिञ्चन्ति रसमोषधीषु। पुरो दधे मरुतः पृश्निमातॄंस्ते नो मुञ्चन्त्वंहसः ॥

    स्वर रहित पद पाठ

    उत्सम् । अक्षितम् । विऽअचन्ति । ये । सदा । ये । आऽसिञ्चन्ति । रसम् । ओषधीषु । पुर: । दधे । मरुत: । पृश्निऽमातृन् । ते । न: । मुञ्चन्तु । अंहस: ॥२७.२॥

    अथर्ववेद - काण्ड » 4; सूक्त » 27; मन्त्र » 2

    भाषार्थ -
    (ये) जो मानसून वायुएँ (सदा) सर्वदा (अक्षितम्) अक्षीण (उत्सम्) जल-स्रोत का (व्यचन्ति) विस्तार करती हैं, (ये) जो (ओषधीषु) ओषधियों में (रसम्) रस को (आ सिञ्चन्ति) सर्वत्र सींचती हैं, (पृश्निमातृन्) नाना वर्णों वाली पृथिवी की जो मातृरूप हैं, उन (मरुतः) मानसून वायुओं को (पुरोदधे) मैं अपने संमुख, सामने, लक्ष्यरूप में धारण करता हूँ, स्थापित करता हूँ, (ते) वे तुम दोनों (न:) हमें (अंहसः) पापजन्य कष्ट से (मुञ्चतम्) छुड़ाएँ।

    इस भाष्य को एडिट करें
    Top