अथर्ववेद - काण्ड 4/ सूक्त 27/ मन्त्र 5
ये की॒लाले॑न त॒र्पय॑न्ति॒ ये घृ॒तेन॒ ये वा॒ वयो॒ मेद॑सा संसृ॒जन्ति॑। ये अ॒द्भिरीशा॑ना म॒रुतो॑ व॒र्षय॑न्ति॒ ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठये । की॒लाले॑न । त॒र्पय॑न्ति । ये । घृ॒तेन॑ । ये । वा॒ । वय॑: । मेद॑सा । स॒म्ऽसृ॒जन्ति॑ । ये । अ॒त्ऽभि: । ईशा॑ना: । म॒रुत॑: । व॒र्षय॑न्ति । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥२७.५॥
स्वर रहित मन्त्र
ये कीलालेन तर्पयन्ति ये घृतेन ये वा वयो मेदसा संसृजन्ति। ये अद्भिरीशाना मरुतो वर्षयन्ति ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठये । कीलालेन । तर्पयन्ति । ये । घृतेन । ये । वा । वय: । मेदसा । सम्ऽसृजन्ति । ये । अत्ऽभि: । ईशाना: । मरुत: । वर्षयन्ति । ते । न: । मुञ्चन्तु । अंहस: ॥२७.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 27; मन्त्र » 5
भाषार्थ -
(ये) जो मानसून वायुएं (कीलालेन) अन्न द्वारा (तर्पयन्ति) तृप्त करती हैं, (ये) जो (घृतेन) घृत या जल द्वारा [तृप्त करती हैं], (वा) अथवा (ये) जो (वयः) अन्न को (मेदसा) स्नेहतत्व के साथ (संसृजन्ति) सम्पृक्त करती हैं; (ये) जो (अद्भिः) जल द्वारा (ईशाना:) ऐश्वर्ययुक्त हुई (मरुतः) मानसून वायुएँ (वर्षयन्ति) वर्षा करती हैं, (ते) वे तुम दोनों (न:) हमें (अंहसः) पापजन्य कष्ट से (मुञ्चतम्) छुड़ाएँ।
टिप्पणी -
[कीलालम्= अन्ननाम (निघं० २।७) घृतम् उदकनाम (निघं० १।१३); घृतम्= आज्य, घी, (प्रसिद्ध)। वयः अन्ननाम (निघं० २।७)। मेदसा= मेदस् अर्थात् स्नेहतत्त्व, यथा तिलों में तैल, सरसों के बीजों में तेल आदि। ईशाना:= ईश ऐश्वर्ये (अदादिः)।]