अथर्ववेद - काण्ड 4/ सूक्त 27/ मन्त्र 3
पयो॑ धेनू॒नां रस॒मोष॑धीनां ज॒वमर्व॑तां कवयो॒ य इन्व॑थ। श॒ग्मा भ॑वन्तु म॒रुतो॑ नः स्यो॒नास्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठपय॑: । धे॒नू॒नाम् । रस॑म् । ओष॑धीनाम् । ज॒वम् । अर्व॑ताम् । क॒व॒य॒: । ये । इन्व॑थ । श॒ग्मा । भ॒व॒न्तु॒ । म॒रुत॑: । न॒: । स्यो॒ना: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥२७.३॥
स्वर रहित मन्त्र
पयो धेनूनां रसमोषधीनां जवमर्वतां कवयो य इन्वथ। शग्मा भवन्तु मरुतो नः स्योनास्ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठपय: । धेनूनाम् । रसम् । ओषधीनाम् । जवम् । अर्वताम् । कवय: । ये । इन्वथ । शग्मा । भवन्तु । मरुत: । न: । स्योना: । ते । न: । मुञ्चन्तु । अंहस: ॥२७.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 27; मन्त्र » 3
भाषार्थ -
है मानसून वायुओं! (ये) जो (कवयः) शब्दायमान तुम (धेनूनाम्, पयः) दुधार गौओं के दूध को, (ओषधीनाम्, रसम्) ओषधियों के रस को, (अर्वताम्, जवम्) अश्वों के वेग को (इन्वथ) उनमें व्याप्त करते हो; (मरुतः) वे मानसून वायुएँ (नः) हमें (शग्माः) शान्ति पहुँचाने वाली तथा (स्योनाः) सुखकारी (भवन्तु) हों, (ते) वे तुम दोनों (न:) हमें (अंहसः) पापजन्य कष्ट से (मुञ्चतम्) छुड़ाएँ।
टिप्पणी -
[कवयः=कुङ् शब्दे (भ्वादिः)। शीघ्र प्रवाही मानसून वायुएँ स्वयं भी शब्द करती, तथा मेघरूप में स्थित हुई गर्जनाएँ भी करती हैं; और वर्षा द्वारा घास-चारा के सेवन से गौओं में दूध, ओषधियों में रस, तथा अश्वों में वेग भी पैदा होते हैं। इन्वथ= इवि व्याप्तौ (भ्वादिः)।]