Loading...
अथर्ववेद > काण्ड 4 > सूक्त 29

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 29/ मन्त्र 1
    सूक्त - मृगारः देवता - मित्रावरुणौ छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त

    म॒न्वे वां॑ मित्रावरुणावृतावृधौ॒ सचे॑तसौ॒ द्रुह्व॑णो॒ यौ नु॒देथे॑। प्र स॒त्यावा॑न॒मव॑थो॒ भरे॑षु॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥

    स्वर सहित पद पाठ

    म॒न्वे । वा॒म् । मि॒त्रा॒व॒रु॒णौ॒ । ऋ॒त॒ऽवृ॒धौ॒ । सऽचे॑तसौ । द्रुह्व॑ण: । यौ । नु॒देथे॒ इति॑ । प्र । स॒त्यऽवा॑नम् । अव॑थ: । भरे॑षु । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२९.१॥


    स्वर रहित मन्त्र

    मन्वे वां मित्रावरुणावृतावृधौ सचेतसौ द्रुह्वणो यौ नुदेथे। प्र सत्यावानमवथो भरेषु तौ नो मुञ्चतमंहसः ॥

    स्वर रहित पद पाठ

    मन्वे । वाम् । मित्रावरुणौ । ऋतऽवृधौ । सऽचेतसौ । द्रुह्वण: । यौ । नुदेथे इति । प्र । सत्यऽवानम् । अवथ: । भरेषु । तौ । न: । मुञ्चतम् । अंहस: ॥२९.१॥

    अथर्ववेद - काण्ड » 4; सूक्त » 29; मन्त्र » 1

    भाषार्थ -
    (ऋतावृधौ) सत्य के वर्धक, (सचेतसौ) सचेत अर्थात् सावधान रहनेवाले, अथवा एक चित्तवाले (मित्रावरुणौ) हे स्नेही-तथा-शत्रुनिवारक! (वाम्) तुम दोनों को (मन्वे) मैं राजा जानता हूँ, (यौ) जो तुम दो कि (द्रुह्वणः) राष्ट्र-द्रोही को (नुदेथे) राष्ट्र से धकेल देते हो; तथा (सत्यावानम्) सत्याचरणवाले की (प्र अवथ:) प्रकर्ष रूप में रक्षा करते हो। (भरेषु) युद्धों में अथवा भरण-पोषण में, (तौ) वे तुम दोनों (न:) हम सबको (अंहसः) पाप से (मुञ्चतम्) मुक्त करो, या छुड़ाओ।

    इस भाष्य को एडिट करें
    Top