अथर्ववेद - काण्ड 4/ सूक्त 29/ मन्त्र 5
सूक्त - मृगारः
देवता - मित्रावरुणौ
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
यौ भ॒रद्वा॑ज॒मव॑थो॒ यौ गवि॑ष्ठिरं वि॒श्वामि॑त्रं वरुण मित्र॒ कुत्स॑म्। यौ क॒क्षीव॑न्त॒मव॑थः॒ प्रोत कण्वं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठयौ । भ॒रत्ऽवा॑जम् । अव॑थ: । यौ । गवि॑ष्ठिरम् । वि॒श्वामि॑त्रम् । व॒रु॒ण॒ । मि॒त्र॒ । कुत्स॑म् । यौ । क॒क्षीव॑न्तम् । अव॑थ: । प्र । उ॒त । कण्व॑म् । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२९.५॥
स्वर रहित मन्त्र
यौ भरद्वाजमवथो यौ गविष्ठिरं विश्वामित्रं वरुण मित्र कुत्सम्। यौ कक्षीवन्तमवथः प्रोत कण्वं तौ नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठयौ । भरत्ऽवाजम् । अवथ: । यौ । गविष्ठिरम् । विश्वामित्रम् । वरुण । मित्र । कुत्सम् । यौ । कक्षीवन्तम् । अवथ: । प्र । उत । कण्वम् । तौ । न: । मुञ्चतम् । अंहस: ॥२९.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 29; मन्त्र » 5
भाषार्थ -
(या) तो तुम दो (वरुण मित्र) हे वरुण और हे मित्र! (भरद्वाजम्) भरण-पोषणकारी अन्न या बलवाले की, (यौ) जो तुम दो (गविष्ठिरम्) वेदात्मिका वाक् में स्थिरमतिवाले की, (विश्वामित्रम्) सवके मित्रभूत की, (कुत्सम्) कुत्स या कुत्सित व्यक्ति की, (अवथः) रक्षा करते हो; (यौ) जो तुम दो (कक्षीवन्तम्) बाहुमूल बलवाले की, अथवा जिसने अपनी कमर कसी हुई है उसकी, (उत) तथा (कण्वम्) मेधावी की (प्र अवथः) प्रकर्ष रूप में रक्षा करते हो, (तौ) वे तुम दो, (न:) हम सबको (अंहसः) पाप से (मुञ्चत) मुक्त करो, छुड़ाओ।
टिप्पणी -
[भरद्वाजम्= भरत् (डुभृञ् धारणपोषणयोः) जुहोत्यादिः; भृञ् भरणे (भ्वादिः)+ वाजः अन्नम्, बलं वा (निघं० २।७; २।९)। गविष्ठिरम्= गवि वाचि वेदात्मिकायां स्थिरः (सायण)। कुत्सम्= कुत्स अथवा कुत्सित व्यक्ति। कक्षीवन्तम्= कक्षः बाहुमूलम् (उणा० ३।६२, दयानन्द); अथवा "कक्ष्या रज्जुरश्वस्य" (निरुक्त २।२), कक्षयोर्भवा। कण्वः मेधाविनाम (निघं० ३।१५)। कुत्सम्= राष्ट्र में कुत्सित व्यक्ति की भी रक्षा करना वरुण और मित्र का कर्त्तव्य है, यह राष्ट्र-धर्म है।]