Loading...
अथर्ववेद > काण्ड 4 > सूक्त 29

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 29/ मन्त्र 6
    सूक्त - मृगारः देवता - मित्रावरुणौ छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त

    यौ मेधा॑तिथि॒मव॑थो॒ यौ त्रि॒शोकं॒ मित्रा॑वरुणावु॒शनां॑ का॒व्यं यौ। यौ गोत॑म॒मव॑थः॒ प्रोत मुद्ग॑लं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥

    स्वर सहित पद पाठ

    यौ । मेध॑ऽअतिथिम् । अव॑थ: । यौ । त्रि॒ऽशोक॑म् । मित्रा॑वरुणै । उ॒शना॑म् । का॒व्यम् । यौ । यौ । गोत॑मम् । अव॑थ: । प्र । उ॒त । मुद्ग॑लम् । तौ न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२९.६॥


    स्वर रहित मन्त्र

    यौ मेधातिथिमवथो यौ त्रिशोकं मित्रावरुणावुशनां काव्यं यौ। यौ गोतममवथः प्रोत मुद्गलं तौ नो मुञ्चतमंहसः ॥

    स्वर रहित पद पाठ

    यौ । मेधऽअतिथिम् । अवथ: । यौ । त्रिऽशोकम् । मित्रावरुणै । उशनाम् । काव्यम् । यौ । यौ । गोतमम् । अवथ: । प्र । उत । मुद्गलम् । तौ न: । मुञ्चतम् । अंहस: ॥२९.६॥

    अथर्ववेद - काण्ड » 4; सूक्त » 29; मन्त्र » 6

    भाषार्थ -
    (मित्रावरुणी) हे मित्र! और हे वरुण ! (यौ) जो तुम दो (मेधातिथिम्) मेधावी-अतिथियोंवाले की, (यौ) जो तुम दो (त्रिशोकम्) त्रिविध शोकवाले की, (उशनाम्) कान्तिमती महिला की, (यौ) जो तुम दो (काव्यम्) वेदकाव्य के विद्वान्१ की (अवथ:) रक्षा करते हो, (यौ) जो तुम दो (गोतमम्) पृथिवी में सर्वश्रेष्ठ की, (उत) तथा (मुद्गलम्) सांसारिक मोदप्रमाद को खा जाने वाले, नष्ट कर देनेवाले की (प्र अवथ:) प्रकर्षरूप में रक्षा करते हो (तौ) वे दुम दो (न:) हम सबको (अंहस:) पाप से (मुञ्चतम्) मुक्त करो, छुड़ाओं।

    इस भाष्य को एडिट करें
    Top