अथर्ववेद - काण्ड 4/ सूक्त 29/ मन्त्र 3
सूक्त - मृगारः
देवता - मित्रावरुणौ
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
यावङ्गि॑रस॒मव॑थो॒ याव॒गस्तिं॒ मित्रा॑वरुणा ज॒मद॑ग्नि॒मत्त्रि॑म्। यौ क॒श्यप॒मव॑थो॒ यौ वसि॑ष्ठं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठयौ । अङ्गि॑रसम् । अव॑थ: । यौ । अ॒गस्ति॑म् । मित्रा॑वरुणा । ज॒मत्ऽअ॑ग्निम् । अत्त्रि॑म् । यौ । क॒श्यप॑म् । अव॑थ: । यौ । वसि॑ष्ठम् । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२९.३॥
स्वर रहित मन्त्र
यावङ्गिरसमवथो यावगस्तिं मित्रावरुणा जमदग्निमत्त्रिम्। यौ कश्यपमवथो यौ वसिष्ठं तौ नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठयौ । अङ्गिरसम् । अवथ: । यौ । अगस्तिम् । मित्रावरुणा । जमत्ऽअग्निम् । अत्त्रिम् । यौ । कश्यपम् । अवथ: । यौ । वसिष्ठम् । तौ । न: । मुञ्चतम् । अंहस: ॥२९.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 29; मन्त्र » 3
भाषार्थ -
(मित्रावरुणा) हे मित्र! [प्रधानमन्त्री, मन्त्र १] तथा हे वरुण! [शत्रुनिवारक सेनाध्यक्ष] (यौ) जो तुम दो (अङ्गिरसम्) राष्ट्र के लिए प्राणरूप व्यक्ति की (अवथः) रक्षा करते हो, (यौ) जो तुम दो (अगस्तिम्) पाप का निरसन करनेवाले की, (जमदग्नि) प्रज्वलित यज्ञाग्निवाले की, (अत्त्रिम्१) खा पीकर निज त्राण अर्थात् पालन करनेवाले की [रक्षा करते हो], (यौ) जो तुम दो (कश्यपम्) सत्यद्रष्टा की (अवथः) रक्षा करते हो, (यौ) जो तुम दो (वसिष्ठम्) वसुसम्पन्न श्रेष्ठ व्यक्ति की [रक्षा करते हो], (तौ) वे तुम दो (न:) हम सबको (अंहस:) पापकर्म से (मुञ्चतम्) मुक्त करो, छुड़ाओ।
टिप्पणी -
[अङ्गिरसम्= अङ्गिरसोऽङ्गानां हि रसः, प्राणो वा अङ्गानां रसः (बृहद् उप० १।३।१९), राष्ट्र के लिए प्राणभूत व्यक्ति। अगस्तिम्= अग (आगः, पापम्) अस्यति, प्रक्षिपति अर्थात् पाप को निरस्त करनेवाला, अथवा "अगं वृक्षमस्यत्युत्पाटयतीति" (उणा० ४।१८१; दयानन्द) अर्थात् शूरवीर। जमदग्निम्= जमदग्नयः प्रज्वलिताग्नयः (निरुक्त ७।७।२४)। अत्त्रिम्= अद भक्षणे (अदादिः)+ त्रैङ् पालने, (भ्वादिः)। कश्यपम्= पश्यतीति (सायण), "कश्यप पश्यको भवति" (तै० आ० १।८।८)। वसिष्ठम्= वसुमत्तमम् (सायण)।] [१. अर्थात् सामान्य प्रजाजन, जो कि अन्न खाकर आत्मरक्षा करता है और शासनविरोधी आचरण नहीं करता।]