Loading...
अथर्ववेद > काण्ड 4 > सूक्त 30

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 30/ मन्त्र 2
    सूक्त - अथर्वा देवता - सर्वरूपा सर्वात्मिका सर्वदेवमयी वाक् छन्दः - त्रिष्टुप् सूक्तम् - राष्ट्रदेवी सुक्त

    अ॒हं राष्ट्री॑ सं॒गम॑नी॒ वसू॑नां चिकि॒तुषी॑ प्रथ॒मा य॒ज्ञिया॑नाम्। तां मा॑ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या॑वे॒शय॑न्तः ॥

    स्वर सहित पद पाठ

    अ॒हम् । राष्ट्री॑ । स॒म्ऽगम॑नी । वसू॑नाम् । चि॒कि॒तुषी॑ । प्र॒थ॒मा । य॒ज्ञिया॑नाम् । ताम् । मा॒ । दे॒वा: । वि । अ॒द॒धु॒: । पु॒रु॒ऽत्रा । भूरि॑ऽस्थात्राम् । भूरि॑ । आ॒ऽवे॒शय॑न्त: ॥३०.२॥


    स्वर रहित मन्त्र

    अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम्। तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तः ॥

    स्वर रहित पद पाठ

    अहम् । राष्ट्री । सम्ऽगमनी । वसूनाम् । चिकितुषी । प्रथमा । यज्ञियानाम् । ताम् । मा । देवा: । वि । अदधु: । पुरुऽत्रा । भूरिऽस्थात्राम् । भूरि । आऽवेशयन्त: ॥३०.२॥

    अथर्ववेद - काण्ड » 4; सूक्त » 30; मन्त्र » 2

    भाषार्थ -
    (अहम्) मैं (राष्ट्री) ब्रह्माण्ड-राष्ट्र की अधीश्वरी हूँ, (वसूनाम्, संगमनी) सम्पत्तियों का मुझ में संगम है [मैं सम्पत्तियों की स्वामिनी हूँ], (चिकितुषी) सम्यक्-ज्ञानवाली हूँ (प्रथमा यज्ञियानाम्) यजनीयों में मुख्य यजनीया हूँ; (भूरिस्थात्राम्) बहुरूपों में स्थित हुई तथा उनका त्राण करने वालो (ताम्, मा) उस मुझको;-(भूरि आवेशयन्तः) निज बहुरूपों में प्रविष्ट करते हुए (देवाः) सूर्य-चन्द्र-अग्नि-वायु आदि देवों ने, (पुरुत्रा) विविध रूपों में (व्यदधुः) विविध प्रकार से-धारण किया हुआ है।

    इस भाष्य को एडिट करें
    Top