अथर्ववेद - काण्ड 4/ सूक्त 30/ मन्त्र 3
सूक्त - अथर्वा
देवता - सर्वरूपा सर्वात्मिका सर्वदेवमयी वाक्
छन्दः - त्रिष्टुप्
सूक्तम् - राष्ट्रदेवी सुक्त
अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं॑ दे॒वाना॑मु॒त मानु॑षाणाम्। यं का॒मये॒ तन्त॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ॥
स्वर सहित पद पाठअ॒हम् । ए॒व । स्व॒यम् । इ॒दम् । व॒दा॒मि॒ । जुष्ट॑म् । दे॒वाना॑म् । उ॒त । मानु॑षाणाम् । यम् । का॒मये॑ । तम्ऽत॑म् । उ॒ग्रम् । कृ॒णो॒मि॒ । तम् । ब्र॒ह्माण॑म् । तम् । ऋषि॑म् । तम् । सु॒ऽमे॒धाम् ॥३०.३॥
स्वर रहित मन्त्र
अहमेव स्वयमिदं वदामि जुष्टं देवानामुत मानुषाणाम्। यं कामये तन्तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥
स्वर रहित पद पाठअहम् । एव । स्वयम् । इदम् । वदामि । जुष्टम् । देवानाम् । उत । मानुषाणाम् । यम् । कामये । तम्ऽतम् । उग्रम् । कृणोमि । तम् । ब्रह्माणम् । तम् । ऋषिम् । तम् । सुऽमेधाम् ॥३०.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 30; मन्त्र » 3
भाषार्थ -
(अहम्, एव, स्वयम्) मैं ही अपने-आप (इदम्) इसे (वदामि) कहती हूँ, जोकि (देवानाम उत, मानुषाणाम्) देवों के लिए तथा मनुष्यों के लिए (जुष्टम्) प्रीतिपूर्वक सेवनीय है; (यम्) जिसे (कामये) मैं चाहती हूं, (तम् तम्) उस-उसको (उग्रम्) उग्ररूप या उग्रकर्मा, (तम्) उसे (ब्रह्माणम्) ब्रह्मा, (तम् ऋषिम्) उसे ऋषि, (तम् सुमेधाम्) उसे उत्तम-मेधावाला (कृणोमि) करती हूं।
टिप्पणी -
[वदामि= वेद द्वारा। वेद पारमेश्वरी माता द्वारा रचित है। जुषम्= जुषी प्रीतिसेवनयोः (तुदादिः)। ब्रह्मा= "ब्रह्मा त्वो वदति जातविद्याम्" (ऋ० १०।७१।११), "ब्रह्मैको जाते जाते विद्यां वदति। ब्रह्मा सर्वविद्यः सर्व वेदितुमर्हति। ब्रह्मा परिवृढः श्रुततः" (निरुक्त १।३।८)। देवानाम्= विद्वानों को, मानुषाणाम्= सर्वसाधारण मनुष्यों को। ऋषि= वेदवक्ता या वेदार्थ वक्ता। पारमेश्वरी माता उग्र आदि को उन-उनके कर्म अनुसार, तदनुरूप फल देती है, स्वेच्छाचारिता द्वारा नहीं। वह कर्मफल प्रदात्री है।]