Loading...
अथर्ववेद > काण्ड 4 > सूक्त 30

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 30/ मन्त्र 3
    सूक्त - अथर्वा देवता - सर्वरूपा सर्वात्मिका सर्वदेवमयी वाक् छन्दः - त्रिष्टुप् सूक्तम् - राष्ट्रदेवी सुक्त

    अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं॑ दे॒वाना॑मु॒त मानु॑षाणाम्। यं का॒मये॒ तन्त॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ॥

    स्वर सहित पद पाठ

    अ॒हम् । ए॒व । स्व॒यम् । इ॒दम् । व॒दा॒मि॒ । जुष्ट॑म् । दे॒वाना॑म् । उ॒त । मानु॑षाणाम् । यम् । का॒मये॑ । तम्ऽत॑म् । उ॒ग्रम् । कृ॒णो॒मि॒ । तम् । ब्र॒ह्माण॑म् । तम् । ऋषि॑म् । तम् । सु॒ऽमे॒धाम् ॥३०.३॥


    स्वर रहित मन्त्र

    अहमेव स्वयमिदं वदामि जुष्टं देवानामुत मानुषाणाम्। यं कामये तन्तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥

    स्वर रहित पद पाठ

    अहम् । एव । स्वयम् । इदम् । वदामि । जुष्टम् । देवानाम् । उत । मानुषाणाम् । यम् । कामये । तम्ऽतम् । उग्रम् । कृणोमि । तम् । ब्रह्माणम् । तम् । ऋषिम् । तम् । सुऽमेधाम् ॥३०.३॥

    अथर्ववेद - काण्ड » 4; सूक्त » 30; मन्त्र » 3

    भाषार्थ -
    (अहम्, एव, स्वयम्) मैं ही अपने-आप (इदम्) इसे (वदामि) कहती हूँ, जोकि (देवानाम उत, मानुषाणाम्) देवों के लिए तथा मनुष्यों के लिए (जुष्टम्) प्रीतिपूर्वक सेवनीय है; (यम्) जिसे (कामये) मैं चाहती हूं, (तम् तम्) उस-उसको (उग्रम्) उग्ररूप या उग्रकर्मा, (तम्) उसे (ब्रह्माणम्) ब्रह्मा, (तम् ऋषिम्) उसे ऋषि, (तम् सुमेधाम्) उसे उत्तम-मेधावाला (कृणोमि) करती हूं।

    इस भाष्य को एडिट करें
    Top