Loading...
अथर्ववेद > काण्ड 4 > सूक्त 30

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 30/ मन्त्र 6
    सूक्त - अथर्वा देवता - सर्वरूपा सर्वात्मिका सर्वदेवमयी वाक् छन्दः - जगती सूक्तम् - राष्ट्रदेवी सुक्त

    अ॒हं सोम॑माह॒नसं॑ बिभर्म्य॒हं त्वष्टा॑रमु॒त पू॒षणं॒ भग॑म्। अ॒हं द॑धामि॒ द्रवि॑णा ह॒विष्म॑ते सुप्रा॒व्या॑ यज॑मानाय सुन्व॒ते ॥

    स्वर सहित पद पाठ

    अ॒हम् । सोम॑म् । आ॒ह॒नस॑म् । बि॒भ॒र्मि॒ । अ॒हम् । त्वष्टा॑रम् । उ॒त । पू॒षण॑म् । भग॑म् । अ॒हम् । द॒धा॒मि॒ । द्रवि॑णा । ह॒विष्म॑ते । सु॒प्र॒ऽअ॒व्या᳡ । यज॑मानाय । सु॒न्व॒ते ॥३०.६॥


    स्वर रहित मन्त्र

    अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम्। अहं दधामि द्रविणा हविष्मते सुप्राव्या यजमानाय सुन्वते ॥

    स्वर रहित पद पाठ

    अहम् । सोमम् । आहनसम् । बिभर्मि । अहम् । त्वष्टारम् । उत । पूषणम् । भगम् । अहम् । दधामि । द्रविणा । हविष्मते । सुप्रऽअव्या । यजमानाय । सुन्वते ॥३०.६॥

    अथर्ववेद - काण्ड » 4; सूक्त » 30; मन्त्र » 6

    भाषार्थ -
    (अहम्) मैं पारमेश्वरी माता (आहनसम) गतिशील [अथवा, रात्रि में अन्धकार का] हनन करनेवाले (सोमम्) चन्द्रमा का (बिभर्मि) भरण-पोषण करती हूं, (अहम) मैं (त्वष्टारम्) त्वष्टा का (उत) तथा (पूषणम्) पूषा का, और (भगम्) भग का [विभर्मि] भरण-पोषण करती हूँ, (अहम्) मैं (हविष्मते) हवि:वाले, (सुन्वते यजमानाय) सोमयाजी यजमान के लिए (सु प्राव्या) शोभन प्रकार से रक्षा करनेवाले (द्रविणा) धनों को (दधामि) धारण करती हूं।

    इस भाष्य को एडिट करें
    Top