Loading...
अथर्ववेद > काण्ड 4 > सूक्त 36

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 36/ मन्त्र 6
    सूक्त - चातनः देवता - सत्यौजा अग्निः छन्दः - अनुष्टुप् सूक्तम् - सत्यौजा अग्नि सूक्त

    तप॑नो अस्मि पिशा॒चानां॑ व्या॒घ्रो गोम॑तामिव। श्वानः॑ सिं॒हमि॑व दृ॒ष्ट्वा ते न वि॑न्दन्ते॒ न्यञ्च॑नम् ॥

    स्वर सहित पद पाठ

    तप॑न: । अ॒स्मि॒ । पि॒शा॒चाना॑म् । व्या॒घ्र: । गोम॑ताम्ऽइव । श्वान॑: । सिं॒हम्ऽइ॑व । दृ॒ष्ट्वा । ते । न । वि॒न्द॒न्ते॒ । नि॒ऽअञ्च॑नम्॥३६.६॥


    स्वर रहित मन्त्र

    तपनो अस्मि पिशाचानां व्याघ्रो गोमतामिव। श्वानः सिंहमिव दृष्ट्वा ते न विन्दन्ते न्यञ्चनम् ॥

    स्वर रहित पद पाठ

    तपन: । अस्मि । पिशाचानाम् । व्याघ्र: । गोमताम्ऽइव । श्वान: । सिंहम्ऽइव । दृष्ट्वा । ते । न । विन्दन्ते । निऽअञ्चनम्॥३६.६॥

    अथर्ववेद - काण्ड » 4; सूक्त » 36; मन्त्र » 6

    भाषार्थ -
    (पिशाचानाम्) पिशाचों का (तपन:) सन्तापक (अस्मि) मैं सेनाध्यक्ष हूँ, (इव) जैसेकि (गोमताम्) गोस्वामियों का सन्तापक (व्याघ्रः) व्याघ्र होता है, (इव) जैसे (सिंहं दृष्ट्वा) सिंह को देखकर (श्वान:) कुत्ते [छिपने का समय नहीं पाते वैसे] (ते) वे पिशाच [मुझे देखकर] (न्यञ्चनम्) छिपने के स्थान को (न विन्दन्ते) नहीं पाते।

    इस भाष्य को एडिट करें
    Top