Loading...
अथर्ववेद > काण्ड 4 > सूक्त 36

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 36/ मन्त्र 10
    सूक्त - चातनः देवता - सत्यौजा अग्निः छन्दः - अनुष्टुप् सूक्तम् - सत्यौजा अग्नि सूक्त

    अ॒भि तं निरृ॑तिर्धत्ता॒मश्व॑मिवाश्वाभि॒धान्या॑। म॒ल्वो यो मह्यं॒ क्रुध्य॑ति॒ स उ॒ पाशा॒न्न मु॑च्यते ॥

    स्वर सहित पद पाठ

    अ॒भि । तम् । नि:ऽऋ॑ति: । ध॒त्ता॒म् । अश्व॑म्ऽइव । अ॒श्व॒ऽअ॒भि॒धान्या॑ । म॒ल्व: । य: । मह्य॑म् । क्रुध्य॑ति । स: । ऊं॒ इति॑ । पाशा॑त् । न । मु॒च्य॒ते॒ ॥३६.१०॥


    स्वर रहित मन्त्र

    अभि तं निरृतिर्धत्तामश्वमिवाश्वाभिधान्या। मल्वो यो मह्यं क्रुध्यति स उ पाशान्न मुच्यते ॥

    स्वर रहित पद पाठ

    अभि । तम् । नि:ऽऋति: । धत्ताम् । अश्वम्ऽइव । अश्वऽअभिधान्या । मल्व: । य: । मह्यम् । क्रुध्यति । स: । ऊं इति । पाशात् । न । मुच्यते ॥३६.१०॥

    अथर्ववेद - काण्ड » 4; सूक्त » 36; मन्त्र » 10

    भाषार्थ -
    (तम्) उसे (निर्ऋतिः) कृच्छ्रापत्ति (अभि धत्ताम्) निजपाशों द्वारा बाँध दे, (इव) जैसेकि (अश्वम्) अश्व को (अभिधान्या) रस्सी द्वारा बाँधा जाता है, (य:) जो (मल्व:) मलिक अर्थात् पापी (मह्यम् क्रुध्यति) मुझ सेनाध्यक्ष को क्रुद्ध करता है, (सः) वह (उ) निश्चय से (पाशात्) पाश से (न मुच्यते) नहीं मुक्त होता, रस्सियों से बाँध दिया जाता है।

    इस भाष्य को एडिट करें
    Top