अथर्ववेद - काण्ड 4/ सूक्त 36/ मन्त्र 7
सूक्त - चातनः
देवता - सत्यौजा अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - सत्यौजा अग्नि सूक्त
न पि॑शा॒चैः सं श॑क्नोमि॒ न स्ते॒नैर्न व॑न॒र्गुभिः॑। पि॑शा॒चास्तस्मा॑न्नश्यन्ति॒ यम॒हं ग्राम॑मावि॒शे ॥
स्वर सहित पद पाठन । पि॒शा॒चै: । सम् । श॒क्नो॒मि॒ । न । स्ते॒नै: । न । व॒न॒र्गुऽभि॑: ।पि॒शा॒चा: । तस्मा॑त् । न॒श्य॒न्ति॒ । यम् । अ॒हम् । ग्राम॑म् । आ॒ऽवि॒शे ॥३६.७॥
स्वर रहित मन्त्र
न पिशाचैः सं शक्नोमि न स्तेनैर्न वनर्गुभिः। पिशाचास्तस्मान्नश्यन्ति यमहं ग्राममाविशे ॥
स्वर रहित पद पाठन । पिशाचै: । सम् । शक्नोमि । न । स्तेनै: । न । वनर्गुऽभि: ।पिशाचा: । तस्मात् । नश्यन्ति । यम् । अहम् । ग्रामम् । आऽविशे ॥३६.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 36; मन्त्र » 7
भाषार्थ -
(न) न (पिशाचैः) मांस-भक्षकों के साथ (सम् शक्नोमि) मैं सन्धि कर सकता हूँ, (न स्तेनैः) न चोरों के साथ, (न वन कभी:) न वन में छिपे डाकुओं के साथ (यम् ग्रामम्) जिस ग्राम में (अहम्) मैं सेनाध्यक्ष (आविशे) प्रवेश पाता हूँ (तस्मात्) उस ग्राम से (पिशाचाः) पिशाच आदि (नश्यन्ति) नष्ट हो जाते हैं।
टिप्पणी -
[वनर्गुभिः= वनर्गु वनगामिनौ (निरुक्त ३।१४)।]