Loading...
अथर्ववेद > काण्ड 4 > सूक्त 36

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 36/ मन्त्र 9
    सूक्त - चातनः देवता - सत्यौजा अग्निः छन्दः - भुरिगनुष्टुप् सूक्तम् - सत्यौजा अग्नि सूक्त

    ये मा॑ क्रो॒धय॑न्ति लपि॒ता ह॒स्तिनं॑ म॒शका॑ इव। तान॒हं म॑न्ये॒ दुर्हि॑ता॒ञ्जने॒ अल्प॑शयूनिव ॥

    स्वर सहित पद पाठ

    ये । मा॒ । क्रो॒धय॑न्ति । ल॒पि॒ता: । ह॒स्तिन॑म्। म॒शका॑:ऽइव । तान् । अ॒हम् । म॒न्ये॒ । दु:ऽहि॑तान् । जने॑ । अल्प॑शयून्ऽइव॥३६.९॥


    स्वर रहित मन्त्र

    ये मा क्रोधयन्ति लपिता हस्तिनं मशका इव। तानहं मन्ये दुर्हिताञ्जने अल्पशयूनिव ॥

    स्वर रहित पद पाठ

    ये । मा । क्रोधयन्ति । लपिता: । हस्तिनम्। मशका:ऽइव । तान् । अहम् । मन्ये । दु:ऽहितान् । जने । अल्पशयून्ऽइव॥३६.९॥

    अथर्ववेद - काण्ड » 4; सूक्त » 36; मन्त्र » 9

    भाषार्थ -
    (ये) जो (लपिताः) बकवासी (मा) मुझ सेनाध्यक्ष को (क्रोधयन्ति) [निज व्यवहारों द्वारा] क्रुद्ध करते हैं, (इव) जैसेकि (मशका:) मच्छर (हस्तिनम्) हाथी को, (तान् दुर्हितान्) उन अहितकारियों को (अहम्) मैं सेनाध्यक्ष (मन्ये) मानता हूँ, (जने) जन-समुदाय में (अल्पशयून् इव) सड़क पर सोये हुए क्षुद्र कीड़ों की तरह।

    इस भाष्य को एडिट करें
    Top