अथर्ववेद - काण्ड 4/ सूक्त 36/ मन्त्र 9
सूक्त - चातनः
देवता - सत्यौजा अग्निः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - सत्यौजा अग्नि सूक्त
ये मा॑ क्रो॒धय॑न्ति लपि॒ता ह॒स्तिनं॑ म॒शका॑ इव। तान॒हं म॑न्ये॒ दुर्हि॑ता॒ञ्जने॒ अल्प॑शयूनिव ॥
स्वर सहित पद पाठये । मा॒ । क्रो॒धय॑न्ति । ल॒पि॒ता: । ह॒स्तिन॑म्। म॒शका॑:ऽइव । तान् । अ॒हम् । म॒न्ये॒ । दु:ऽहि॑तान् । जने॑ । अल्प॑शयून्ऽइव॥३६.९॥
स्वर रहित मन्त्र
ये मा क्रोधयन्ति लपिता हस्तिनं मशका इव। तानहं मन्ये दुर्हिताञ्जने अल्पशयूनिव ॥
स्वर रहित पद पाठये । मा । क्रोधयन्ति । लपिता: । हस्तिनम्। मशका:ऽइव । तान् । अहम् । मन्ये । दु:ऽहितान् । जने । अल्पशयून्ऽइव॥३६.९॥
अथर्ववेद - काण्ड » 4; सूक्त » 36; मन्त्र » 9
भाषार्थ -
(ये) जो (लपिताः) बकवासी (मा) मुझ सेनाध्यक्ष को (क्रोधयन्ति) [निज व्यवहारों द्वारा] क्रुद्ध करते हैं, (इव) जैसेकि (मशका:) मच्छर (हस्तिनम्) हाथी को, (तान् दुर्हितान्) उन अहितकारियों को (अहम्) मैं सेनाध्यक्ष (मन्ये) मानता हूँ, (जने) जन-समुदाय में (अल्पशयून् इव) सड़क पर सोये हुए क्षुद्र कीड़ों की तरह।
टिप्पणी -
[लपिताः= रल लप व्यक्तायां वाचि (भ्वादिः)। मच्छर भी "लपिताः" हैं, वे घुं-घुं की आवाजें कानों में करते हैं।]