Loading...
अथर्ववेद > काण्ड 4 > सूक्त 39

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 39/ मन्त्र 2
    सूक्त - अङ्गिराः देवता - पृथिवी छन्दः - त्रिपदा महाबृहती सूक्तम् - सन्नति सूक्त

    पृ॑थि॒वी धे॒नुस्तस्या॑ अ॒ग्निर्व॒त्सः। सा मे॒ऽग्निना॑ व॒त्सेनेष॒मूर्जं॒ कामं॑ दुहाम्। आयुः॑ प्रथ॒मं प्र॒जां पोषं॑ र॒यिं स्वाहा॑ ॥

    स्वर सहित पद पाठ

    पृ॒थि॒वी । धे॒नु: । तस्या॑: । अ॒ग्नि: । व॒त्स: । सा । मे॒ । अ॒ग्निना॑ । व॒त्सेन॑ । इष॑म् । ऊर्ज॑म् । काम॑म् । दु॒हा॒म् । आयु॑: । प्र॒थ॒मम् । प्र॒ऽजाम् । पोष॑म् । र॒यिम् । स्वाहा॑ ॥३९.२॥


    स्वर रहित मन्त्र

    पृथिवी धेनुस्तस्या अग्निर्वत्सः। सा मेऽग्निना वत्सेनेषमूर्जं कामं दुहाम्। आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥

    स्वर रहित पद पाठ

    पृथिवी । धेनु: । तस्या: । अग्नि: । वत्स: । सा । मे । अग्निना । वत्सेन । इषम् । ऊर्जम् । कामम् । दुहाम् । आयु: । प्रथमम् । प्रऽजाम् । पोषम् । रयिम् । स्वाहा ॥३९.२॥

    अथर्ववेद - काण्ड » 4; सूक्त » 39; मन्त्र » 2

    भाषार्थ -
    (पृथिवी) पृथिवी है (धेनुः) दुग्ध देनेवाली गौ; (तस्याः) उसका (वत्सः) वत्स है (अग्निः) अग्नि, (सा) वह पृथिवी (मे) मुझे (अग्निना वत्सेन) अग्निरूपी वत्स द्वारा (इषम्) अभीष्ट अन्न, (ऊर्जम्) अन्नरस, (कामम्) काम्यमान अन्य वस्तुरूपी दुग्ध (दुहाम्) के। अन्य वस्तु हैं (प्रथमम् आयुः) पहली या प्रथित अर्थात् विस्तृत आयु:, (प्रजाम्) प्रजा अर्थात् सन्तान, (पोषम्) इन सबकी पुष्टि अर्थात् अभिवृद्धि, (रयिम्) धन। (स्वाहा) इन सबकी प्राप्ति के लिए यज्ञ किये जाएँ।

    इस भाष्य को एडिट करें
    Top