अथर्ववेद - काण्ड 4/ सूक्त 39/ मन्त्र 8
सूक्त - अङ्गिराः
देवता - चन्द्रमाः
छन्दः - संस्तारपङ्क्तिः
सूक्तम् - सन्नति सूक्त
दिशो॑ धे॒नव॒स्तासां॑ च॒न्द्रो व॒त्सः। ता मे॑ च॒न्द्रेण॑ व॒त्सेनेष॒मूर्जं॒ कामं॑ दुहा॒म्। आयुः॑ प्रथ॒मं प्र॒जां पोषं॑ र॒यिं स्वाहा॑ ॥
स्वर सहित पद पाठदिश॑: । धे॒नव॑: । तासा॑म् । च॒न्द्र: । व॒त्स: । ता: । मे॒ । च॒न्द्रेण॑ । व॒त्सेन॑ । इष॑म् । ऊर्ज॑म् । काम॑म् । दु॒हा॒म् । आयु॑: । प्र॒थ॒मम् । प्र॒ऽजाम् । पोष॑म् । र॒यिम् । स्वाहा॑ ॥३९.८॥
स्वर रहित मन्त्र
दिशो धेनवस्तासां चन्द्रो वत्सः। ता मे चन्द्रेण वत्सेनेषमूर्जं कामं दुहाम्। आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥
स्वर रहित पद पाठदिश: । धेनव: । तासाम् । चन्द्र: । वत्स: । ता: । मे । चन्द्रेण । वत्सेन । इषम् । ऊर्जम् । कामम् । दुहाम् । आयु: । प्रथमम् । प्रऽजाम् । पोषम् । रयिम् । स्वाहा ॥३९.८॥
अथर्ववेद - काण्ड » 4; सूक्त » 39; मन्त्र » 8
भाषार्थ -
(दिशः) दिशाएँ हैं (धेनवः) दुग्ध देनेवाली गौएँ, (तासाम्) उन दिशाओं का (वत्स:) वत्स है (चन्द्रः) चाँद। (ताः) वे दिशाएँ (मे) मुझे (चन्द्रेण वत्सेन) चाँदरूपी वत्स द्वारा (इषम्) अभीष्ट अन्न, (ऊर्जम्) बल और प्राण के प्रदाता अन्नरस, (कामम्) तथा काम्यमान अन्य वस्तुरूपी दुग्ध (दुहाम्) दोहन करें, प्रदान करें (आयुः प्रथमम्) पहले या प्रथित अर्थात् विस्तृत आयु, लम्बी आयु, (प्रजाम्) प्रजा अर्थात् सन्तान, (पोषम्) इन सबकी पुष्टि अर्थात् अभिवृद्धि, (रयिम्) और धन। (स्वाहा) इन सबकी प्राप्ति के लिए यज्ञ किये जाएँ।
टिप्पणी -
[भिन्न-भिन्न दिशाओं में जो अन्न आदि पैदा हो रहे हैं, उनका सम्बन्ध चन्द्र के साथ क्या है, यह विचारणीय है।]