अथर्ववेद - काण्ड 4/ सूक्त 39/ मन्त्र 6
सूक्त - अङ्गिराः
देवता - आदित्यः
छन्दः - त्रिपदा महाबृहती
सूक्तम् - सन्नति सूक्त
द्यौर्धे॒नुस्तस्या॑ आदि॒त्यो व॒त्सः। सा म॑ आदि॒त्येन॑ व॒त्सेनेष॒मूर्जं॒ कामं॑ दुहाम्। आयुः॑ प्रथ॒मं प्र॒जां पोषं॑ र॒यिं स्वाहा॑ ॥
स्वर सहित पद पाठद्यौ: । धे॒नु: । तस्या॑: । आ॒दि॒त्य: । व॒त्स: । सा । मे॒ । आ॒दि॒त्येन॑ । व॒त्सेन॑ । इष॑म् । ऊर्ज॑म् । काम॑म् । दु॒हा॒म् । आयु॑: । प्र॒थ॒मम् । प्र॒ऽजाम् । पोष॑म् । र॒यिम् । स्वाहा॑ ॥३९.६॥
स्वर रहित मन्त्र
द्यौर्धेनुस्तस्या आदित्यो वत्सः। सा म आदित्येन वत्सेनेषमूर्जं कामं दुहाम्। आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥
स्वर रहित पद पाठद्यौ: । धेनु: । तस्या: । आदित्य: । वत्स: । सा । मे । आदित्येन । वत्सेन । इषम् । ऊर्जम् । कामम् । दुहाम् । आयु: । प्रथमम् । प्रऽजाम् । पोषम् । रयिम् । स्वाहा ॥३९.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 39; मन्त्र » 6
भाषार्थ -
(द्यौः) द्युलोक है (धेनुः) दुग्ध देनेवाली गौ, (तस्या: आदित्यः वत्सः) उसका वत्स है आदित्य। (सा) वह द्यौ अर्थात् द्युलोक (मे) मुझे (आदित्येन वत्स) आदित्यरूपी वत्स द्वारा (इषम्) अभीष्ट अन्न, (ऊर्जम्) अन्नरस, तथा (कामम्) काम्यमान अन्य वस्तुरूपी दुग्ध (दुहाम्) दोहन करे, प्रदान करे तथा (आयुः प्रथमम्) पहले या प्रथित अर्थात् विस्तृत आयु, लम्बी आयु, (प्रजाम्) प्रजा अर्थात् सन्तान, (पोषम्) इन सबकी पुष्टि अर्थात् अभिवृद्धि, (रयिम्) और धन। (स्वाहा) इन सबकी प्राप्ति के लिए यज्ञ किये जाएँ, [अभिप्राय यह है कि यज्ञों द्वारा वृष्टि हो, और वृष्टि द्वारा इनकी उत्पत्ति होकर, ये मुझे प्राप्त हों।]