अथर्ववेद - काण्ड 5/ सूक्त 1/ मन्त्र 4
सूक्त - बृहद्दिवोऽथर्वा
देवता - वरुणः
छन्दः - त्रिष्टुप्
सूक्तम् - अमृता सूक्त
प्र यदे॒ते प्र॑त॒रं पू॒र्व्यं गुः सदः॑सद आ॒तिष्ठ॑न्तो अजु॒र्यम्। क॒विः शु॒षस्य॑ मा॒तरा॑ रिहा॒णे जा॒म्यै धुर्यं॒ पति॑मेरयेथाम् ॥
स्वर सहित पद पाठप्र । यत् । ए॒ते । प्रऽत॒रम् । पू॒र्व्यम् । गु: । सद॑:ऽसद: । आ॒ऽतिष्ठ॑न्त: । अ॒जु॒र्यम् । क॒वि: । शु॒षस्य॑ । मा॒तरा॑ । रि॒हा॒णे इति॑ । जा॒म्यै । धुर्य॑म् । पति॑म् । आ । ई॒र॒ये॒था॒म् ॥१.४॥
स्वर रहित मन्त्र
प्र यदेते प्रतरं पूर्व्यं गुः सदःसद आतिष्ठन्तो अजुर्यम्। कविः शुषस्य मातरा रिहाणे जाम्यै धुर्यं पतिमेरयेथाम् ॥
स्वर रहित पद पाठप्र । यत् । एते । प्रऽतरम् । पूर्व्यम् । गु: । सद:ऽसद: । आऽतिष्ठन्त: । अजुर्यम् । कवि: । शुषस्य । मातरा । रिहाणे इति । जाम्यै । धुर्यम् । पतिम् । आ । ईरयेथाम् ॥१.४॥
अथर्ववेद - काण्ड » 5; सूक्त » 1; मन्त्र » 4
भाषार्थ -
(एते) ये प्रजाजन ( यद्) जब ( सद: सदः) प्रत्येक निवास-स्थान में (आतिष्ठन्तः) स्थित होते हुए (अजुर्यम्, प्रतरं पूर्व्यम् ) सदा युवा, अति पूर्व काल के परमेश्वर की ओर ( प्रगुः) प्रगति करते हैं उस परमेश्वर की ओर जोकि (शुषस्य कविः) सुख का उपदेष्टा है, तब (रिहाणे) दुग्ध देनेवाली (मातराः= मातरौ) हे दो माताओ ! (जाम्यै) उत्पन्न प्रजा के लिए ( धुर्यम् ) संसार-रथ की धुरा का बहन करनेवाले (पतिम्) सर्वरक्षक पति को (एरयेथाम् ) तुम भी प्रेरित करती हो, या प्रेरित करो ।
टिप्पणी -
[दो माताएं हैं द्यौः और पृथिवी। ये खाने-पीने के लिए स्वादु अन्न और पेय दे रही हैं। इन दो की रचनाओं को देखकर रचयिता परमेश्वर का भान होता है। मानो उत्पन्न-प्रजा को ये दोनों परमेश्वरपति का ज्ञान प्रदान कर रही हैं। "सद: सदः " हैं प्रत्येक आश्रम। शुष= शूषम्=सुखम् (निघं० ३।६)। रिहाणे= लिह आस्वादने (अदादिः)।]