अथर्ववेद - काण्ड 5/ सूक्त 1/ मन्त्र 6
सूक्त - बृहद्दिवोऽथर्वा
देवता - वरुणः
छन्दः - त्रिष्टुप्
सूक्तम् - अमृता सूक्त
स॒प्त म॒र्यादाः॑ क॒वय॑स्ततक्षु॒स्तासा॒मिदेका॑म॒भ्यं॑हु॒रो गा॑त्। आ॒योर्ह॑ स्क॒म्भ उ॑प॒मस्य॑ नी॒डे प॒थां वि॑स॒र्गे ध॒रुणे॑षु तस्थौ ॥
स्वर सहित पद पाठस॒प्त । म॒र्यादा॑: । क॒वय॑: । त॒त॒क्षु॒: । तासा॑म् । इत् । एका॑म् । अ॒भि । अं॒हु॒र: । गा॒त् । आ॒यो: । ह॒ । स्क॒म्भ: । उ॒प॒मस्य॑ । नी॒डे । प॒थाम् । वि॒ऽस॒र्गे । ध॒रुणे॑षु । त॒स्थौ॒ ॥१.६॥
स्वर रहित मन्त्र
सप्त मर्यादाः कवयस्ततक्षुस्तासामिदेकामभ्यंहुरो गात्। आयोर्ह स्कम्भ उपमस्य नीडे पथां विसर्गे धरुणेषु तस्थौ ॥
स्वर रहित पद पाठसप्त । मर्यादा: । कवय: । ततक्षु: । तासाम् । इत् । एकाम् । अभि । अंहुर: । गात् । आयो: । ह । स्कम्भ: । उपमस्य । नीडे । पथाम् । विऽसर्गे । धरुणेषु । तस्थौ ॥१.६॥
अथर्ववेद - काण्ड » 5; सूक्त » 1; मन्त्र » 6
भाषार्थ -
(कवयः) क्रान्तदर्शी मेधावियों ने (सप्तमर्यादा:) ७ मर्यादाएं (ततक्षुः) निर्मित की है, ( तासाम् ) उनमें से (एकाम्, इत् अभि ) एक मर्यादा की ओर भी [उसका उल्लंघन करता हुआ] (गात् ) जो जाता है, (अंहुरः) वह पापी हो जाता है । [वह पापी उस परमेश्वर को प्राप्त नहीं होता जो कि] (आयो:) मनुष्यजाति का (स्कम्भः), आश्रय है ( उपमस्य ) निज उपमा रूप आदित्य के (नीडे) समीपस्थ है, (धरुणेषु) और धारक पदार्थों में (तस्थौ) स्थित है, (पथां विसर्गे१) तथा जहाँ पथों की सृष्टि नहीं , वहाँ भी (तस्थौ) स्थित है।
टिप्पणी -
[ स्कम्भ:-= सर्वेश्वर, सर्वाधार परमेश्वर (अथर्व० १०।७।४ आदि ) । स्कभि प्रतिबन्धे (भ्वादि:), स्कम्भ: = निजबन्धन में सबको बाँधनेवाला परमेश्वर। आयवः मनुष्यनाम (निघं० २।३) । उपमस्य= यथा आदित्यवर्णम् (यजुः० ३१। १८ ) । कविः मेधाविनाम (निघं० ३।१५ ) । सप्त मर्यादाः= स्तेयम्, तल्पारोहणम्, व्रह्महत्याम्, भ्रूणहत्याम्, सुरापानम्, दुष्कृतस्य कर्मणः पुनः पुनः सेवाम्, पातकेनृतोद्यम् (निरुक्त ६।५।२७)।] [१. विसर्गः= अवसानम्, विरामः, समाप्तिः ।]