अथर्ववेद - काण्ड 5/ सूक्त 21/ मन्त्र 3
सूक्त - ब्रह्मा
देवता - वानस्पत्यो दुन्दुभिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुसेनात्रासन सूक्त
वा॑नस्प॒त्यः संभृ॑त उ॒स्रिया॑भिर्वि॒श्वगो॑त्र्यः। प्र॑त्रा॒सम॒मित्रे॑भ्यो व॒दाज्ये॑ना॒भिघा॑रितः ॥
स्वर सहित पद पाठवा॒न॒स्प॒त्य: । सम्ऽभृ॑त: । उ॒स्रिया॑भि: । वि॒श्वऽगो॑त्र्य: । प्र॒ऽत्रा॒सम् । अ॒मित्रे॑भ्य: । व॒द॒ । आज्ये॑न । अ॒भिऽघा॑रित: ॥२१.३॥
स्वर रहित मन्त्र
वानस्पत्यः संभृत उस्रियाभिर्विश्वगोत्र्यः। प्रत्रासममित्रेभ्यो वदाज्येनाभिघारितः ॥
स्वर रहित पद पाठवानस्पत्य: । सम्ऽभृत: । उस्रियाभि: । विश्वऽगोत्र्य: । प्रऽत्रासम् । अमित्रेभ्य: । वद । आज्येन । अभिऽघारित: ॥२१.३॥
अथर्ववेद - काण्ड » 5; सूक्त » 21; मन्त्र » 3
भाषार्थ -
(उस्त्रियाभिः) गौओं के चर्म और स्नायुओं द्वारा (संभृतः) तैयार हुआ, (विश्वगोत्र्यः)१ सब मित्र राजाओं के संघों का सम्बन्धी (वानस्पत्यः) वनस्पति के काष्ठ से निर्मित हे दुन्दुभि! तू (अमित्रेभ्य:) शत्रुओं के लिए (प्रत्रासम्) भय की ( वद) घोषणा कर, (आज्येन) युद्धयज्ञ में रक्ताज्य२ द्वारा (अभिघारितः) सींवा हुआ तू।
टिप्पणी -
[वानस्पत्यः (२०।१)। अभिघारित:= घृ सेचने (भ्वादिः)] [१. विश्वगोत्र्यः= विश्व-- गोत्र्यः (पृथिवी के रक्षक राजाओं सम्बन्धी) सब मित्र अर्थात् पृथिवीपतियों कि साथ सम्बन्धवाला, सब मित्र राजाओं का प्रतिनिधिरूप। विश्व=गो (पूथिवीं)-त्रैङ (पालन)। २. आज्येन -रक्ताज्य । युद्ध में दुन्दुभि जाता है, युद्ध में मैनिकों के रक्त द्वारा दुन्दुभि भी रक्तलिप्त हो जाता है।]