Loading...
अथर्ववेद > काण्ड 5 > सूक्त 21

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 21/ मन्त्र 4
    सूक्त - ब्रह्मा देवता - वानस्पत्यो दुन्दुभिः छन्दः - पथ्यापङ्क्तिः सूक्तम् - शत्रुसेनात्रासन सूक्त

    यथा॑ मृ॒गाः सं॑वि॒जन्त॑ आर॒ण्याः पुरु॑षा॒दधि॑। ए॒वा त्वं दु॑न्दुभे॒ऽमित्रा॑न॒भि क्र॑न्द॒ प्र त्रा॑स॒याथो॑ चि॒त्तानि॑ मोहय ॥

    स्वर सहित पद पाठ

    यथा॑ । मृ॒गा: । स॒म्ऽवि॒जन्ते॑ । आ॒र॒ण्या: । पुरु॑षात् ।अधि॑ । ए॒व । त्वम् । दु॒न्दु॒भे॒ । अ॒मित्रा॑न् । अ॒भि । क्र॒न्द॒ । प्र । त्रा॒स॒य॒ । अथो॒ऽइति॑ । चि॒त्तानि॑ । मो॒ह॒य॒ ॥२१.४॥


    स्वर रहित मन्त्र

    यथा मृगाः संविजन्त आरण्याः पुरुषादधि। एवा त्वं दुन्दुभेऽमित्रानभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥

    स्वर रहित पद पाठ

    यथा । मृगा: । सम्ऽविजन्ते । आरण्या: । पुरुषात् ।अधि । एव । त्वम् । दुन्दुभे । अमित्रान् । अभि । क्रन्द । प्र । त्रासय । अथोऽइति । चित्तानि । मोहय ॥२१.४॥

    अथर्ववेद - काण्ड » 5; सूक्त » 21; मन्त्र » 4

    भाषार्थ -
    (यथा) जिस प्रकार (आरण्याः मृगाः) अरण्य के मृग (पुरुषात् अधि) पुरुष से (संविजन्ते) भयभीत होते हैं, ( एवा) इस प्रकार ( दुन्दुभे) हे दुन्दुभि ! (त्वम् ) तू (अमित्रान् अभि) शत्रुओं के संमुख ( क्रन्द) गर्ज, (प्रत्रासय) उन्हें खूब उद्विग्न कर, (अथो) तथा (चित्तानि ) उनके चित्तों को मोहय [कर्तव्याकर्तव्य के] ज्ञान से रहित कर।

    इस भाष्य को एडिट करें
    Top