अथर्ववेद - काण्ड 5/ सूक्त 21/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - वानस्पत्यो दुन्दुभिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुसेनात्रासन सूक्त
विहृ॑दयं वैमन॒स्यं वदा॒मित्रे॑षु दुन्दुभे। वि॑द्वे॒षं कश्म॑शं भ॒यम॒मित्रे॑षु॒ नि द॑ध्म॒स्यव॑ एनान्दुन्दुभे जहि ॥
स्वर सहित पद पाठविऽहृ॑दयम् । वै॒म॒न॒स्य । वद॑ । अ॒मित्रे॑षु । दु॒न्दु॒भे॒ । वि॒ऽद्वे॒षम् । कश्म॑शम् । भ॒यम् । अ॒मित्रे॑षु । नि । द॒ध्म॒सि॒। अव॑ । ए॒ना॒न् । दु॒न्दु॒भे॒ । ज॒हि॒ ॥२१.१॥
स्वर रहित मन्त्र
विहृदयं वैमनस्यं वदामित्रेषु दुन्दुभे। विद्वेषं कश्मशं भयममित्रेषु नि दध्मस्यव एनान्दुन्दुभे जहि ॥
स्वर रहित पद पाठविऽहृदयम् । वैमनस्य । वद । अमित्रेषु । दुन्दुभे । विऽद्वेषम् । कश्मशम् । भयम् । अमित्रेषु । नि । दध्मसि। अव । एनान् । दुन्दुभे । जहि ॥२१.१॥
अथर्ववेद - काण्ड » 5; सूक्त » 21; मन्त्र » 1
भाषार्थ -
(विहृदयम्) हृदयों का फटाव तथा (वैमनस्यम्) मनों का फटाव, (दुन्दुभे) हे दुन्दुभि ! (अमित्रेषु) दुश्मनों में (वद) बोल अर्थात् कर। (विद्वेषम्) पारस्परिक द्वेष (कश्मशम् ) चञ्चलता, गड़बड़, (भयम् ) और भय (अमित्रेषु) दुश्मनों में (निदध्मसि ) हम सैनिक स्थापित करते हैं। (दुन्दुभे) हे दुन्दुभि (एनान् अवजहि) इनका तू अवहनन कर, नाश कर ।
टिप्पणी -
[कश्मशम्=कश (गतौ, चञ्चलता, गड़बड़) + मश ( रोषकृते शब्दे, भ्वादिः), युद्ध में असफलता जानकर शत्रुओं में पारस्परिक रोष।]