अथर्ववेद - काण्ड 6/ सूक्त 123/ मन्त्र 1
सूक्त - भृगु
देवता - विश्वे देवाः
छन्दः - त्रिष्टुप्
सूक्तम् - सौमनस्य सूक्त
ए॒तं स॑धस्थाः॒ परि॑ वो ददामि॒ यं शे॑व॒धिमा॒वहा॑ज्जा॒तवे॑दाः। अ॑न्वाग॒न्ता यज॑मानः स्व॒स्ति तं स्म॑ जानीत पर॒मे व्योमन् ॥
स्वर सहित पद पाठए॒तम् । स॒ध॒ऽस्था॒: । परि॑ । व॒: । द॒दा॒मि॒ । यम् । शे॒व॒ऽधिम् । आ॒ऽवहा॑त् । जा॒तऽवे॑दा: । अ॒नु॒ऽआ॒ग॒न्ता । यज॑मान: । स्व॒स्ति । तम् । स्म॒ । जा॒नी॒त॒ । प॒र॒मे । विऽओ॑मन् ॥१२३.१॥
स्वर रहित मन्त्र
एतं सधस्थाः परि वो ददामि यं शेवधिमावहाज्जातवेदाः। अन्वागन्ता यजमानः स्वस्ति तं स्म जानीत परमे व्योमन् ॥
स्वर रहित पद पाठएतम् । सधऽस्था: । परि । व: । ददामि । यम् । शेवऽधिम् । आऽवहात् । जातऽवेदा: । अनुऽआगन्ता । यजमान: । स्वस्ति । तम् । स्म । जानीत । परमे । विऽओमन् ॥१२३.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 123; मन्त्र » 1
भाषार्थ -
(सधस्थाः) परमेश्वर के साथ स्थित, परमेश्वरस्थ हे महात्माओं ! (एतम्) इस (शैवधिम्) धन की निधि अर्थात् खजाने को,– (यम्) जिसे कि (जातवेदाः) जातवेद परमेश्वर ने (आवहात्१) मुझे प्राप्त कराया है, (वः) तुम्हारे लिये (परिददामि) पूर्णतया मैं प्रदान करता हूं। (अनु) तत्पश्चात् (यजमानः) दानयज्ञ का या ध्यानयज्ञ का करने वाला (स्वस्ति) कल्याण मार्ग की ओर (आगन्ता), आएगा (तम्) उसे (परमे व्योमन्) परमरक्षक परमेश्वर में स्थित हुआ (जानीत) तुम जानो।
टिप्पणी -
[सधस्थाः = सह तिष्ठन्तीति, सह को सध आदेश (अष्टा० ६/३/९६)। शेवधिः = दाता, शेवधि को अध्यात्म मार्ग में बाधक अनुभव करता है। यथा "जानाम्यहं शेवधिरित्यनिज्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत् (कठोपनिषद् अध्याय १, बल्ली २ खण्ड १०)। जातवेदाः= "जातानि वेद, जाते जाते विद्यते इति वा, जातवित्तो वा जातधनः, जातविद्यो वा जातप्रज्ञः" (निरुक्त ७।५।१९)। व्योमन्= वि + अव् (ऊठ्) + मनिन्। आगन्ता= आङ् + गम् (लुट् लकार)।] [१. या जिसे कि परमेश्वर प्राप्त कराता है, लेट् लकार, आट् आगम।]