Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 128/ मन्त्र 2
सूक्त - अथर्वाङ्गिरा
देवता - सोमः, शकधूमः
छन्दः - अनुष्टुप्
सूक्तम् - राजा सूक्त
भ॑द्रा॒हं नो॑ म॒ध्यन्दि॑ने भद्रा॒हं सा॒यम॑स्तु नः। भ॑द्रा॒हं नो॒ अह्नां॑ प्रा॒ता रात्री॑ भद्रा॒हम॑स्तु नः ॥
स्वर सहित पद पाठभ॒द्र॒ऽअ॒हम् । न॒: । म॒ध्यंदि॑ने । भ॒द्र॒ऽअ॒हम् । सा॒यम् । अ॒स्तु॒ । न॒: । भ॒द्र॒ऽअ॒हम् । न॒: । अह्ना॑म् । प्रा॒त: । रात्री॑ भ॒द्र॒ऽअ॒हम् । अ॒स्तु॒ । न॒: ॥१२८.२॥
स्वर रहित मन्त्र
भद्राहं नो मध्यन्दिने भद्राहं सायमस्तु नः। भद्राहं नो अह्नां प्राता रात्री भद्राहमस्तु नः ॥
स्वर रहित पद पाठभद्रऽअहम् । न: । मध्यंदिने । भद्रऽअहम् । सायम् । अस्तु । न: । भद्रऽअहम् । न: । अह्नाम् । प्रात: । रात्री भद्रऽअहम् । अस्तु । न: ॥१२८.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 128; मन्त्र » 2
भाषार्थ -
(भद्राहम्) सुखदायक और कल्याणकारी दिन हो (नः) हमारे लिये (मध्यन्दिने) मध्याह्न में (भद्राहम्) भद्रदिन (अस्तु) हो (नः) हमारे लिये (सायम्) सायंकाल में। (भद्राहम्) भद्रदिन हो (नः) हमारे लिये (अह्नाम् प्रातः) दिनों के प्रातःकाल में (भद्राहम्) भद्रदिन हो (नः) हमारे लिये (रात्री) रात्री काल में।