Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 128/ मन्त्र 4
सूक्त - अथर्वाङ्गिरा
देवता - सोमः, शकधूमः
छन्दः - अनुष्टुप्
सूक्तम् - राजा सूक्त
यो नो॑ भद्रा॒हमक॑रः सा॒यं नक्त॑मथो॒ दिवा॑। तस्मै॑ ते नक्षत्रराज॒ शक॑धूम॒ सदा॒ नमः॑ ॥
स्वर सहित पद पाठय: । न॒: । भ॒द्र॒ऽअ॒हम् । अक॑र: । सा॒यम् । नक्त॑म् । अथो॒ इति॑ । दिवा॑ । तस्मै॑ । ते॒ । न॒क्ष॒त्र॒ऽरा॒ज॒ । शक॑ऽधूम । सदा॑ । नम॑: ॥१२८.४॥
स्वर रहित मन्त्र
यो नो भद्राहमकरः सायं नक्तमथो दिवा। तस्मै ते नक्षत्रराज शकधूम सदा नमः ॥
स्वर रहित पद पाठय: । न: । भद्रऽअहम् । अकर: । सायम् । नक्तम् । अथो इति । दिवा । तस्मै । ते । नक्षत्रऽराज । शकऽधूम । सदा । नम: ॥१२८.४॥
अथर्ववेद - काण्ड » 6; सूक्त » 128; मन्त्र » 4
भाषार्थ -
(नक्षत्रराज) हे खद्योतों के राजा (शकधूम) शक्तिशाली धूम ! (यः) जिस तू ने (नः) हमारे लिये (सायम्, नक्तम्, अथो दिवा) सायंकाल, रात्री और दिन में (भद्राहम्) भद्रदिन (अकः) कर दिये हैं, (तस्मै ते) उस तेरे लिये, (सदा नमः) हम सदा नम्रीभूत१ हों।
टिप्पणी -
[खद्योत है योगाभ्यास में आध्यात्मिक ताराओं का चमकना (श्वेता० उप०)। आध्यात्मिक "शक्तिधूम" है योगाभ्यास में प्रकट "धूम" (श्वेता० उप०)] [१. नम्रीभूत होना इसलिए कि यह आध्यात्मिक "धूम" ब्रह्माभिव्यक्ति में प्रथम सोपान है, यह ब्रह्माभिव्यक्ति में मार्गदर्शक है।]