अथर्ववेद - काण्ड 6/ सूक्त 138/ मन्त्र 3
सूक्त - अथर्वा
देवता - नितत्नीवनस्पतिः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - क्लीबत्व सूक्त
क्लीब॑ क्ली॒बं त्वा॑करं॒ वध्रे॒ वध्रिं॑ त्वाकर॒मर॑सार॒सं त्वा॑करम्। कु॒रीर॑मस्य शी॒र्षणि॒ कुम्बं॑ चाधि॒निद॑ध्मसि ॥
स्वर सहित पद पाठक्लीब॑ । क्ली॒बम् । त्वा॒ । अ॒क॒र॒म् । वध्रे॑ । वध्रि॑म् । त्वा॒ । अ॒क॒र॒म् । अर॑स । अ॒र॒सम् । त्वा॒ । अ॒क॒र॒म् । कु॒रीर॑म् । अ॒स्य॒। शी॒र्षाणि॑ । कुम्ब॑म् । च॒ । अ॒धि॒ऽनिद॑ध्मसि ॥१३८.३॥
स्वर रहित मन्त्र
क्लीब क्लीबं त्वाकरं वध्रे वध्रिं त्वाकरमरसारसं त्वाकरम्। कुरीरमस्य शीर्षणि कुम्बं चाधिनिदध्मसि ॥
स्वर रहित पद पाठक्लीब । क्लीबम् । त्वा । अकरम् । वध्रे । वध्रिम् । त्वा । अकरम् । अरस । अरसम् । त्वा । अकरम् । कुरीरम् । अस्य। शीर्षाणि । कुम्बम् । च । अधिऽनिदध्मसि ॥१३८.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 138; मन्त्र » 3
भाषार्थ -
(क्लीब) हे नपुंसक ! (त्वा) तुझे (क्लीबम्) नपुंसक (अकरम्) मैंने कर दिया है, (वध्रे) हे बधिया! (त्वा) तुझे (वध्रिम्) बधिया [षण्डक] (अकरम्) मैंने कर दिया है, (अरस) हे वीर्यरस विहीन ! (त्वा) तुझे (अरसम्) इस रस से विहीन (अकरम्) मैंने कर दिया। (अस्य) इसके (शीर्षणि अधि) सिर पर (कुरीरम्, कुम्बम्) ये दो स्त्री आभूषण (निदध्मसि) हम स्थापित करते हैं।
टिप्पणी -
[कुरीर और कुम्ब स्त्रियों के सिरों के आभूषण हैं।] बध्रिः = Eunuch।]