अथर्ववेद - काण्ड 6/ सूक्त 138/ मन्त्र 4
सूक्त - अथर्वा
देवता - नितत्नीवनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - क्लीबत्व सूक्त
ये ते॑ ना॒ड्यौ दे॒वकृ॑ते॒ ययो॒स्तिष्ठ॑ति॒ वृष्ण्य॑म्। ते ते॑ भिनद्मि॒ शम्य॑या॒मुष्या॒ अधि॑ मु॒ष्कयोः॑ ॥
स्वर सहित पद पाठये इति॑ । ते॒ । ना॒ड्यौ᳡ । दे॒वकृ॑ते॒ इति॑ दे॒वऽकृ॑ते । ययो॑: । तिष्ठ॑ति । वृष्ण्य॑म् । ते इति॑ । ते॒ । भि॒न॒द्मि॒ । शम्य॑या । अ॒मुष्या॑: । अधि॑ । मु॒ष्कयो॑: ॥१३८.४॥
स्वर रहित मन्त्र
ये ते नाड्यौ देवकृते ययोस्तिष्ठति वृष्ण्यम्। ते ते भिनद्मि शम्ययामुष्या अधि मुष्कयोः ॥
स्वर रहित पद पाठये इति । ते । नाड्यौ । देवकृते इति देवऽकृते । ययो: । तिष्ठति । वृष्ण्यम् । ते इति । ते । भिनद्मि । शम्यया । अमुष्या: । अधि । मुष्कयो: ॥१३८.४॥
अथर्ववेद - काण्ड » 6; सूक्त » 138; मन्त्र » 4
भाषार्थ -
(ते) तेरी (ये) जो (देवकृते) परमेश्वर निर्मित (नाड्यौ) दो नाड़ियां हैं, (ययोः) जिन दो में (वृष्ण्यम्) वीर्य (तिष्ठति) स्थिति को प्राप्त करता है, (ते) तेरी (ते) उन दोनों का, (शम्यया) शम्या काम वाली शम्या कील द्वारा, (अमुष्याः अधि) उस शिला पर स्थापित (मुष्कयोः) दो अण्डों में संलग्न (ते) तेरी (ते) उन दो नाड़ियों का (भिनद्मि) मैं भेदन करता हूँ।
टिप्पणी -
[नाड्यौ= नडवत् सछिद्र दो शुक्रवह् नाड़ियां। शम्या= सम्भवतः शमी वृक्ष के काष्ठ द्वारा निर्मित, अथवा भोगवासना को शान्त कर देने वाला कील। अमुष्याः अधि= अमुष्याः प्रसिद्धायाः शिलायाः अधि उपरि (सायण)। मन्त्र (२) में "ग्रावभ्याम" द्वारा दो पत्थरों का कथन हुआ है, इसका स्पष्टीकरण मन्त्र (५) में हुआ है।