Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 23/ मन्त्र 1
स॒स्रुषी॒स्तद॒पसो॒ दिवा॒ नक्तं॑ च स॒स्रुषीः॑। वरे॑ण्यक्रतुर॒हम॒पो दे॒वीरुप॑ ह्वये ॥
स्वर सहित पद पाठस॒स्रुषी॑: । तत् । अ॒पस॑: । दिवा॑ । नक्त॑म्। च॒ । स॒स्रुषी॑: । वरे॑ण्यऽक्रतु । अ॒हम् । अ॒प: । दे॒वी: । उप॑ । ह्व॒ये॒ ॥२३.१॥
स्वर रहित मन्त्र
सस्रुषीस्तदपसो दिवा नक्तं च सस्रुषीः। वरेण्यक्रतुरहमपो देवीरुप ह्वये ॥
स्वर रहित पद पाठसस्रुषी: । तत् । अपस: । दिवा । नक्तम्। च । सस्रुषी: । वरेण्यऽक्रतु । अहम् । अप: । देवी: । उप । ह्वये ॥२३.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 23; मन्त्र » 1
भाषार्थ -
(सस्रुषीः) प्रवाहित होती हुई, (तदपसः) वह प्रवाहित होना जिन का कर्म है, (दिवा नक्तं च) दिन और रात (सस्रुषी:) प्रवाहित होती हुई (देवी: अपः) [दिव्य नदियों] के जलों को (अहम् ) मैं (वरेण्यक्रतुः) श्रेष्ठ-यज्ञिय कर्मों वाला (उप) समीप (ह्वये ) बुलाता हूं ।
टिप्पणी -
[सस्रुषीः= सृ लिटि क्वसुः (सायण)। तदपसः= तत् प्रवहणम्, अप: कर्म, यासां ता आपः। क्रतुः = यज्ञिय कर्म, कृष्यादि। उपह्वये =कुल्या द्वारा। यज्ञिय कर्म कृष्यादि= राष्ट्रयज्ञ के लिये]।