Loading...
अथर्ववेद > काण्ड 6 > सूक्त 23

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 23/ मन्त्र 3
    सूक्त - शन्ताति देवता - आपः छन्दः - परोष्णिक् सूक्तम् - अपांभैषज्य सूक्त

    दे॒वस्य॑ सवि॒तुः स॒वे कर्म॑ कृण्वन्तु॒ मानु॑षाः। शं नो॑ भवन्त्व॒प ओष॑धीः शि॒वाः ॥

    स्वर सहित पद पाठ

    दे॒वस्य॑ । स॒वि॒तु: । स॒वे । कर्म॑ । कृ॒ण्व॒न्तु॒ । मानु॑षा: । शम् । न: । भ॒व॒न्तु॒ । अप: । ओष॑धी: । शिवा: ॥२३.३॥


    स्वर रहित मन्त्र

    देवस्य सवितुः सवे कर्म कृण्वन्तु मानुषाः। शं नो भवन्त्वप ओषधीः शिवाः ॥

    स्वर रहित पद पाठ

    देवस्य । सवितु: । सवे । कर्म । कृण्वन्तु । मानुषा: । शम् । न: । भवन्तु । अप: । ओषधी: । शिवा: ॥२३.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 23; मन्त्र » 3

    भाषार्थ -
    (सवितुः देवस्य) प्रेरक परमेश्वर-देव की (सवे) प्रेरणा में (मानुषाः) मनुष्य (कर्म कृण्वन्तु) [कृषि कर्म आदि ] कर्म करें, तब (ओषधीः) ओषधियां (अपः) जलों को [प्राप्त कर] ( न: ) हमारे लिये ( शम् ) शान्ति दायक और (शिवा:) कल्याणकारिणी ( भवन्तु ) होती हैं, या हों।

    इस भाष्य को एडिट करें
    Top