Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 76/ मन्त्र 2
सूक्त - कबन्ध
देवता - सान्तपनाग्निः
छन्दः - अनुष्टुप्
सूक्तम् - आयुष्य सूक्त
अ॒ग्नेः सां॑तप॒नस्या॒हमायु॑षे प॒दमा र॑भे। अ॑द्धा॒तिर्यस्य॒ पश्य॑ति धू॒ममु॒द्यन्त॑मास्य॒तः ॥
स्वर सहित पद पाठअ॒ग्ने: । सा॒म्ऽत॒प॒नस्य॑ । अ॒हम् । आयु॑षे । प॒दम् । आ । र॒भे॒ । अ॒ध्दा॒ति: । यस्य॑ । पश्य॑ति । धू॒मम् । उ॒त्ऽयन्त॑म् । आ॒स्य॒त: ॥७६.२॥
स्वर रहित मन्त्र
अग्नेः सांतपनस्याहमायुषे पदमा रभे। अद्धातिर्यस्य पश्यति धूममुद्यन्तमास्यतः ॥
स्वर रहित पद पाठअग्ने: । साम्ऽतपनस्य । अहम् । आयुषे । पदम् । आ । रभे । अध्दाति: । यस्य । पश्यति । धूमम् । उत्ऽयन्तम् । आस्यत: ॥७६.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 76; मन्त्र » 2
भाषार्थ -
[क्षत्रिय कहता है] (सांतपनस्य) शत्रु को सन्तप्त करनेवाली (अग्ने:) अग्नि के (पदम्) पैर को, चरण को (आयुषे) निज, प्रजाजन और राष्ट्र के जीवन के लिये, (अहम्) मैं (आरभे=आलभे) पकड़ता हूं, छूता हूं। (यस्य) जिस अग्नि के (धूमम्) धूए को (आस्यतः) मुझ क्षत्रिय के मुख से (उद्यन्तम्) उठते हुए को (अद्धातिः) सत्यान्वेषी , मेधावी मनुष्य (पश्यति) देखता है।
टिप्पणी -
[श्रद्धा सत्यनाम (निघं० ३।१०)। अद्धातयः मेधाविनाम (निघं० ३।१५)। अग्नि जब सन्दीप्त होती है तो उस से धुआं उठता है, इसी प्रकार क्षात्राग्नि के मुख से धुआं उठता है। सम्भवतः यह मुख 'फेन' हो।]