Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 84/ मन्त्र 3
ए॒वो ष्वस्मन्नि॑रृतेऽने॒हा त्वम॑य॒स्मया॒न्वि चृ॑ता बन्धपा॒शान्। य॒मो मह्यं॒ पुन॒रित्त्वां द॑दाति॒ तस्मै॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॑ ॥
स्वर सहित पद पाठए॒वो इति॑ । सु । अ॒स्मत् । नि॒:ऽऋ॒ते॒ । अ॒ने॒हा । त्वम् । अ॒य॒स्मया॑न् । वि । चृ॒त॒ । ब॒न्ध॒ऽपा॒शान् । य॒म: । मह्म॑म् । पुन॑: । इत् । त्वाम् । द॒दा॒ति॒ । तस्मै॑ । य॒माय॑ । नम॑: । अ॒स्तु॒ । मृ॒त्यवे॑ ॥८४.३॥
स्वर रहित मन्त्र
एवो ष्वस्मन्निरृतेऽनेहा त्वमयस्मयान्वि चृता बन्धपाशान्। यमो मह्यं पुनरित्त्वां ददाति तस्मै यमाय नमो अस्तु मृत्यवे ॥
स्वर रहित पद पाठएवो इति । सु । अस्मत् । नि:ऽऋते । अनेहा । त्वम् । अयस्मयान् । वि । चृत । बन्धऽपाशान् । यम: । मह्मम् । पुन: । इत् । त्वाम् । ददाति । तस्मै । यमाय । नम: । अस्तु । मृत्यवे ॥८४.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 84; मन्त्र » 3
भाषार्थ -
(निर्ऋते) हे कृच्छ्रापत्ति ! (अनेहा) पाप से छुड़ानेवाली (त्वम्) तू (एव उ) ही (सु) सुष्ठु प्रकार से (अस्मत्) हम से (अयस्मयान्) लोहे सदृश सुदृढ़ (बन्धपाशान्) वान्धने वाले फन्दों को (विचृत) खोल दे, या काट दे। (यमः) नियन्ता परमेश्वर (पुनः इत्) पुनः (त्वाम्) तुझ को (मह्यम्) मुझे (ददाति) देता है (तस्मै) उस (यमाय मृत्यवे) मृत्यु नामक नियन्ता के लिये (नमः) नमस्कार (अस्तु) हो।
टिप्पणी -
[कृच्छ्रापत्ति पापों से छुड़ाती है एतदर्थ देखो मन्त्र (१) की व्याख्या। अनेहा यथा अनेहसम्= अपापाम् (सायण अथर्व० ७।७।१)। पाशान् ये फन्दे त्रिविध हैं, स्थूल शरीर, सूक्ष्म शरीर और कारण शरीर। आध्यात्मिक, आधिभौतिक तथा आधिदैविक। इन फन्दों में जीवात्मा बन्धा हुआ है। यम और मृत्यु परमेश्वर के नाम हैं। यथा 'स महायमः, स एव मृत्युः (अथर्व० काण्ड १३ । अनुवाक ४ । पर्याय १ । मन्त्र ५); तथा (अथर्व० काण्ड १३।४।३। मन्त्र ४ [२५])। ददाति=तुझे फन्दों से छुड़ा कर पुनः मुझ गुरु को देता है]।